अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 2
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
वेदि॑ष्टे॒ चर्म॑ भवतु ब॒र्हिर्लोमा॑नि॒ यानि॑ ते। ए॒षा त्वा॑ रश॒नाग्र॑भी॒द्ग्रावा॑ त्वै॒षोऽधि॑ नृत्यतु ॥
स्वर सहित पद पाठवेदि॑: । ते॒ । चर्म॑ । भ॒व॒तु॒ । ब॒र्हि: । लोमा॑नि । यानि॑ । ते॒ । ए॒षा । त्वा॒ । र॒श॒ना । अ॒ग्र॒भी॒त् । ग्रावा॑ । त्वा॒ । ए॒ष: । अधि॑ । नृ॒त्य॒तु॒ ॥९.२॥
स्वर रहित मन्त्र
वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते। एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥
स्वर रहित पद पाठवेदि: । ते । चर्म । भवतु । बर्हि: । लोमानि । यानि । ते । एषा । त्वा । रशना । अग्रभीत् । ग्रावा । त्वा । एष: । अधि । नृत्यतु ॥९.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 2
विषय - ‘शतौदना’ नाम प्रजापति की शक्ति का वर्णन।
भावार्थ -
पृथ्वी का गो स्वरूप वर्णन करते हैं। हे पृथ्वीरूप गौ ! (ते) तेरे ऊपर (वेदिः) बनी यह वेदि=(चर्म भवतु) चर्म है। और (बर्हिः) कुशा आदि ओषधियां और पशु और प्रजाएं (यानि लोमानि) वे जो सब लोम रूप हैं। (एषा रशना) यह ‘रशना’ रस्सी जो पशु के गले में बांधी जाती है वैसी ही यह रशना रस्सी राजा की राज-व्यवस्था है जो (त्वा अग्रभीद) जो तुझे ग्रहण करती है, स्वीकार करती है. बांधती है। (एषः ग्रावा) यह विद्वान् वाग्मी पुरुष या क्षत्रिय राजा (त्वा अधि) तेरे ऊपर (नृत्य) आनन्द प्रसन्न हो।
(१) (वेदिः) यदनेन विष्णुना इमां सर्वां पृथिवीं समविन्दत तस्माद् वेदिर्नाम। श० १। २। ५। ७॥ पृथिवी वेदिः। ऐ० ५। २॥ यज्ञ द्वारा पृथिवी को प्राप्त किया इसलिये पृथिवी वेदि कहाती है।
(२) बर्हिः—पशवो वै बर्हिः। ऐ० २। ४ ॥ प्रजावै बर्हिः। कौ० ५। ७ ॥ ओषधयो बर्हिः। ए० ५। २८॥ क्षत्रं प्रस्तरः, विश इतरं बर्हिः। श० १। ३। ४। १०॥ प्रजा और पशु ‘बर्हि’ हैं।
(३) रशना=रज्जुः। वरुणा वा एषा यद् रज्जुः। श० ३। २। ४। १८ ॥ राजा की व्यवस्था रज्जु है।
(४) ग्रावा=प्रस्तरः। विड् वै ग्रावाणः। ता० ६। ६। १ ॥ वज्रो वै ग्रावा। श० ११। ५। ९। ७॥ विशो ग्रावाणः। श० ३। ९। ३। ३ ॥ विद्वांसो हि ग्रावाणः। श० ३। ९। ३। ४० ॥ क्षत्रं प्रस्तरः, विश इतरं बर्हिः। श० १। ३। ४। १०॥ प्रजाएं और विद्वान् ‘ग्रावा’ कहाती है। प्रस्तर और ‘ग्रावा’ क्षत्र राजा, राज-शस्त्र, के वाचक हैं। जैसे शिला से कूट पीस कर अन्न खाने योग्य हो जाता है इसी प्रकार राजा की व्यवस्था में बंध कर प्रजा भोग्य हो जाती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें