Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 4
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    यः श॒तौद॑नां॒ पच॑ति काम॒प्रेण॒ स क॑ल्पते। प्री॒ता ह्यस्य ऋ॒त्विजः॒ सर्वे॒ यन्ति॑ यथाय॒थम् ॥

    स्वर सहित पद पाठ

    य: । श॒तऽओ॑दनाम् । पच॑ति । का॒म॒ऽप्रेण॑ । स: । क॒ल्प॒ते॒ । प्री॒ता: । हि । अ॒स्य॒ । ऋ॒त्विज॑: । सर्वे॑ । यन्ति॑ । य॒था॒ऽय॒थम् ॥९.४॥


    स्वर रहित मन्त्र

    यः शतौदनां पचति कामप्रेण स कल्पते। प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥

    स्वर रहित पद पाठ

    य: । शतऽओदनाम् । पचति । कामऽप्रेण । स: । कल्पते । प्रीता: । हि । अस्य । ऋत्विज: । सर्वे । यन्ति । यथाऽयथम् ॥९.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 4

    भावार्थ -
    (यः) जो इस (शतौदनां) शतौदना, शतवीर्यवती, पृथिवी को (पचति) यथा समय परिपाक करता है वह (कामप्रेण) अपने समस्त संकल्पों को पूर्ण करने वाले फल से (कल्पते) सम्पन्न हो जाता है। और (अस्य) उस राजा के (ऋत्विजः) यथाऋतु यज्ञ-सम्पादन करने वाले अन्य विद्वान् पुरुष भी (प्रीताः) सुप्रसन्न, तृप्त होकर (सर्वे) सब (यथायथम्) ठीक ठीक (यन्ति) फल प्राप्त करते हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top