अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 12
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शतौदनागौ सूक्त
ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑। तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठये । दे॒वा: । दि॒वि॒ऽसद॑: । अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । ये । च॒ । इ॒मे । भूम्या॑म् । अधि॑ । तेभ्य॑: । त्वम् । धु॒क्ष्व॒ । स॒र्व॒दा । क्षी॒रम् । स॒र्पि: । अथो॒ इति॑ । मधु॑ ॥९.१२॥
स्वर रहित मन्त्र
ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि। तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठये । देवा: । दिविऽसद: । अन्तरिक्षऽसद: । च । ये । ये । च । इमे । भूम्याम् । अधि । तेभ्य: । त्वम् । धुक्ष्व । सर्वदा । क्षीरम् । सर्पि: । अथो इति । मधु ॥९.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 12
विषय - ‘शतौदना’ नाम प्रजापति की शक्ति का वर्णन।
भावार्थ -
(ये) जो (देवाः) दान देने वाले और ज्ञानप्रकाशक और सब तत्वों के यथार्थ दृष्टा और सूर्यादि (दिविषदः) द्यौलोक में विराजमान हैं और (ये अन्तरिक्षसदः च) जो अन्तरिक्ष में वायु आदि पदार्थ और वायुविद्या के ज्ञाता विराजमान हैं और (ये च) जो (अधिभूम्याम्) जलसमुद्रादि पदार्थ और नाना विद्वान्गण भमि पर विराजते हैं (तेभ्यः) उनके लिये (त्वं) तू (सर्वदा) सब कालों में (क्षीरम्) दूध (सर्पिः) घृत आदि पौष्टिक पदार्थ और (मधु) अन्न मधु आदि मधुर पदार्थ (धुक्ष्व) गौ के समान उत्पन्न कर।
टिप्पणी -
(तृ०) ‘धुक्ष’ इति प्रामादिकः पाठः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें