अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 5
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः। अ॑पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स्वर सहित पद पाठस: । स्व॒:ऽगम् । आ । रो॒ह॒ति॒ । यत्र॑ । अ॒द: । त्रि॒ऽदि॒वम् । दि॒व: । अ॒पू॒पऽना॑भिम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.५॥
स्वर रहित मन्त्र
स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः। अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥
स्वर रहित पद पाठस: । स्व:ऽगम् । आ । रोहति । यत्र । अद: । त्रिऽदिवम् । दिव: । अपूपऽनाभिम् । कृत्वा । य: । ददाति । शतऽओदनाम् ॥९.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 5
विषय - ‘शतौदना’ नाम प्रजापति की शक्ति का वर्णन।
भावार्थ -
(सः) वह (स्वर्गम्) स्वर्ग, सुखमय राज्य पर (आरोहति) चढ़ता है, अभिषिक्त होता है (यत्र) जहां (अदः) वह (दिवः) तेजोमय लोक के (त्रिदिवम्) तीनों तेजों से सम्पन्न लोक है। (यः) जो (शतौदनाम्) पूर्वोक्त शतोदना शतवीर्यों से युक्त पृथिवी को (अपूप-नाभिम्) अपूप अर्थात् अक्षीण राजशक्ति को नाभि या केन्द्र में स्थापित करके (ददाति) राष्ट्रवासियों को प्रदान करता है।
अपूपनाभिः—इन्द्रियम् अपूपः। ऐ० २। २४ ॥ इन्द्रस्य वीर्यम् इन्द्रियम्। तन्नाभिः सन्नहनं बलं यस्याः सा अपूपनाभिः। जिस पृथिवी को राजा का वीर्य सुबद्ध, सुव्यवस्थित करता है वह अपूपनाभि शतौदना पृथिवी है। जो राजा ऐसे सुव्यवस्थित राष्ट्र को बना देता है वह अपने राष्ट्र में तीनों लोकों का सुख प्राप्त करता है।
टिप्पणी -
(तृ०) ‘हिरण्यनाभिं कृत्वा’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें