Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 8
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    वस॑वस्त्वा दक्षिण॒त उ॑त्त॒रान्म॒रुत॑स्त्वा। आ॑दि॒त्याः प॒श्चाद्गो॑प्स्यन्ति॒ साग्नि॑ष्टो॒ममति॑ द्रव ॥

    स्वर सहित पद पाठ

    वस॑व: । त्वा॒ । द॒क्षि॒ण॒त: । उ॒त्त॒रात् । म॒रुत॑: । त्वा॒ । आ॒दि॒त्या: । प॒श्चात् । गो॒प्स्य॒न्ति॒ । सा । अ॒ग्नि॒ऽस्तो॒मम् । अति॑ । द्र॒व॒ ॥९.८॥


    स्वर रहित मन्त्र

    वसवस्त्वा दक्षिणत उत्तरान्मरुतस्त्वा। आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥

    स्वर रहित पद पाठ

    वसव: । त्वा । दक्षिणत: । उत्तरात् । मरुत: । त्वा । आदित्या: । पश्चात् । गोप्स्यन्ति । सा । अग्निऽस्तोमम् । अति । द्रव ॥९.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 8

    भावार्थ -
    हे पृथ्वी ! (त्वा) तुझको (वसवः) वसु लोग (दक्षिणतः) दक्षिण दिशा से, (मरुतः त्वा उत्तरतः) मरुत्=वैश्यगण तुझे उत्तर दिशा से और (आदित्याः) आदित्य=ज्ञानी पुरुष तुझे (पश्चात्) पीछे से (गोप्सयन्ति) रक्षा करेंगे। (सा) वह तू (अग्निष्टोमम् अति द्रव) अग्निस्तोम नामक यज्ञ को पार कर जा। ‘अग्निष्टोमः’—स वा एषोऽग्निरेव यदग्निष्टोमः। तं यदस्तुवंस्तस्मादग्निस्तोमः। ऐ० ३। ४३ ॥ यो ह वा एष सूर्यः तपति एषोऽग्निष्टोमः एष साह्नः। गो० उ० ४। १० ॥ अग्निष्टोमौ वै संवत्सरः। ऐ० ४। १५ ॥ अग्निष्टोमेन वै देवा इमं (भू) लोकमभ्यजयन्। तां० ९। २। ९॥ प्रतिष्ठा वा अग्निष्टोमः। श० ३। ३। ३२॥ अग्नि अर्थात् शत्रु संतापक राजा स्वयं अग्निष्टोम है। उसी की उसमें स्तुति होती है। अथवा सूर्य पृथ्वी को तपाता है यह अग्निष्टोम का स्वरूप है। संवत्सर अग्निष्टोम है। अग्निष्टोम से इस भूलोक का विजय किया जाता है। इस लोक में प्रतिष्ठा प्राप्त करना अग्निष्टोम है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top