Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 23
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    यास्ते॒ जङ्घा॒ याः कुष्ठि॑का ऋ॒च्छरा॒ ये च॑ ते श॒फाः। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

    स्वर सहित पद पाठ

    या: । ते॒ । जङ्घा॑: । या: । कुष्ठि॑का: । ऋ॒च्छरा॑: । ये । च॒ । ते॒ । श॒फा । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑: ॥९.२३॥


    स्वर रहित मन्त्र

    यास्ते जङ्घा याः कुष्ठिका ऋच्छरा ये च ते शफाः। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥

    स्वर रहित पद पाठ

    या: । ते । जङ्घा: । या: । कुष्ठिका: । ऋच्छरा: । ये । च । ते । शफा । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु: ॥९.२३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 23

    भावार्थ -
    (या ते जंघाः) जो तेरी जांघें हैं, (या कुष्ठिकाः) जो तेरी खुट्ठियां और (ऋच्छराः) कलाई के भाग हैं और (ये च ते शफ़ाः) जो तेर खुर हैं, ये सब तेरे अङ्ग हे गोरूप वसुंधरे ! (दात्रे) दान करने हारे पुरुष को (अमिक्षां क्षीरं सर्पिः अथो मधु दुहूताम्) (१४-२३) दूध, दही, घी और मधु श्रादि पुष्टिकारक पदार्थ प्रदान करें। पृथ्वी के इन अंगों की कल्पना गौरूप से की है राष्ट्रमय पुरुष के भिन्न भिन्न अंगों के समान ही इनकी कल्पना करनी चाहिये। कुछ अंगों का वर्णन अगले सूक्त में स्पष्ट होगा।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top