अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 16
नमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑। भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ॥
स्वर सहित पद पाठनम॑: । सा॒यम् । नम॑: । प्रा॒त: । नम॑: । रात्र्या॑ । नम॑: । दिवा॑ । भ॒वाय॑ । च॒ । श॒र्वाय॑ । च॒ । उ॒भाभ्या॑म् । अ॒क॒र॒म् । नम॑: ॥२.१६॥
स्वर रहित मन्त्र
नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा। भवाय च शर्वाय चोभाभ्यामकरं नमः ॥
स्वर रहित पद पाठनम: । सायम् । नम: । प्रात: । नम: । रात्र्या । नम: । दिवा । भवाय । च । शर्वाय । च । उभाभ्याम् । अकरम् । नम: ॥२.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 16
विषय - रुद्र ईश्वर के भव और शर्व रूपों का वर्णन।
भावार्थ -
(सायं नमः) परमात्मा को सायंकाल नमस्कार हो। (प्रातः नमः) प्रातःकाल नमस्कार हो। (रात्र्या नमः) रात्रिकाल में नमस्कार हो। (दिवा नमः) दिन को नमस्कार हो। (भवाय च शर्वाय च) भव, सर्व उत्पादक और सर्वसंहारक ईश्वर के (उभाभ्याम्) दोनों स्वरूपों को (नमः करम्) मैं नमस्कार करता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १ परातिजागता विराड् जगती, २ अनुष्टुब्गर्भा पञ्चपदा जगती चतुष्पात्स्वराडुष्णिक्, ४, ५, ७ अनुष्टुभः, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरः कृतिस्त्रिपदा विराट्, ११ पञ्चपदा विराड् जगतीगर्भा शक्करी, १२ भुरिक्, १३, १५, १६ अनुष्टुभौ, १४, १७–१९, २६, २७ तिस्त्रो विराड् गायत्र्यः, २० भुरिग्गायत्री, २१ अनुष्टुप्, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २९, २४ जगत्यौ, २५ पञ्चपदा अतिशक्वरी, ३० चतुष्पादुष्णिक् ३१ त्र्यवसाना विपरीतपादलक्ष्मा षट्पदाजगती, ३, १६, २३, २८ इति त्रिष्टुभः। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें