अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 19
मा नो॒ऽभि स्रा॑ म॒त्यं देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते। अ॒न्यत्रा॒स्मद्दि॒व्यां शाखां॒ वि धू॑नु ॥
स्वर सहित पद पाठमा । न॒: । अ॒भि । स्रा॒: । म॒त्य᳡म् । दे॒व॒ऽहे॒तिम् । मा । न॒: । क्रु॒ध॒: । प॒शु॒ऽप॒ते॒ । नम॑: । ते॒ । अ॒न्यत्र॑ । अ॒स्मत् । दि॒व्याम् । शाखा॑म् । वि । धू॒नु॒ ॥२.१९॥
स्वर रहित मन्त्र
मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते। अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥
स्वर रहित पद पाठमा । न: । अभि । स्रा: । मत्यम् । देवऽहेतिम् । मा । न: । क्रुध: । पशुऽपते । नम: । ते । अन्यत्र । अस्मत् । दिव्याम् । शाखाम् । वि । धूनु ॥२.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 19
विषय - रुद्र ईश्वर के भव और शर्व रूपों का वर्णन।
भावार्थ -
हे (पशुपते) समस्त प्राणियों के पालक ! (सत्यं) स्तम्भन करने वाले (देवहेतिं) दिव्य शस्त्र को (नः) हम पर (मा अभि स्राः) मत चला। (नः) हम पर (मा क्रुधः) क्रोध मत कर। (नमः ते) तुझे नमस्कार है। (दिव्याम्) दिव्य तेजस्विनी, विजयशालिनी अथवा घन-घोर गर्जना करने वाली या मर्दनकारिणी (शाखाम्) आकाशचारिणी शक्तिमती विद्युत्लता को (अस्मत् अन्यत्र) हम से परे (वि धूनु) चला।
‘दिव्या’ दिवु परिकूजेन, दिवु मर्दने (इति चुरादि), दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वकान्तिगतिषु (दिवादिः)। शाखा—खे शेते इति शाखा। शक्रोतेर्वा शाखा। [ नि० ६। ६। ४ ]।
टिप्पणी -
(प्र०) ‘मर्त्य’ इति सायणाभिमतः पाठः। ‘मत्यं देवहितम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १ परातिजागता विराड् जगती, २ अनुष्टुब्गर्भा पञ्चपदा जगती चतुष्पात्स्वराडुष्णिक्, ४, ५, ७ अनुष्टुभः, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरः कृतिस्त्रिपदा विराट्, ११ पञ्चपदा विराड् जगतीगर्भा शक्करी, १२ भुरिक्, १३, १५, १६ अनुष्टुभौ, १४, १७–१९, २६, २७ तिस्त्रो विराड् गायत्र्यः, २० भुरिग्गायत्री, २१ अनुष्टुप्, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २९, २४ जगत्यौ, २५ पञ्चपदा अतिशक्वरी, ३० चतुष्पादुष्णिक् ३१ त्र्यवसाना विपरीतपादलक्ष्मा षट्पदाजगती, ३, १६, २३, २८ इति त्रिष्टुभः। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें