अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 23
यो॒न्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तोऽय॑ज्वनः प्रमृ॒णन्दे॑वपी॒यून्। तस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ॥
स्वर सहित पद पाठय: । अ॒न्तरि॑क्षे । तिष्ठ॑ति । विऽस्त॑भित: । अय॑ज्वन: । प्र॒ऽमृ॒णन् । दे॒व॒ऽपी॒यून् । तस्मै॑ । नम॑: । द॒शऽभि॑: । शक्व॑रीभि: ॥२.२३॥
स्वर रहित मन्त्र
योन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन्देवपीयून्। तस्मै नमो दशभिः शक्वरीभिः ॥
स्वर रहित पद पाठय: । अन्तरिक्षे । तिष्ठति । विऽस्तभित: । अयज्वन: । प्रऽमृणन् । देवऽपीयून् । तस्मै । नम: । दशऽभि: । शक्वरीभि: ॥२.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 23
विषय - रुद्र ईश्वर के भव और शर्व रूपों का वर्णन।
भावार्थ -
(यः) जो रुद्र ! (अयज्वनः) यज्ञ न करने हारे (देवपीयून्) देवों, सत्पुरुषों के घातक पुरुषों को (प्रमृणन्) नाश करता हुआ (अन्तरिक्षे) अन्तरिक्ष में (विष्टभितः) स्थिर होकर (तिष्ठति) खड़ा है (तस्मै) उसको (दशभिः शक्करीभिः) दसों शक्तियों सहित (नमः) नमस्कार है। अथवा—(तस्मै दशभिः शक्वरीभिः नमः) उसको हमारा दसों अंगुलियां जोड़ कर नमस्कार है।
टिप्पणी -
(प्र०) ‘यस्तिष्ठति विश्वभृतो अन्तरिक्षे यज्वनः प्र०’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १ परातिजागता विराड् जगती, २ अनुष्टुब्गर्भा पञ्चपदा जगती चतुष्पात्स्वराडुष्णिक्, ४, ५, ७ अनुष्टुभः, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरः कृतिस्त्रिपदा विराट्, ११ पञ्चपदा विराड् जगतीगर्भा शक्करी, १२ भुरिक्, १३, १५, १६ अनुष्टुभौ, १४, १७–१९, २६, २७ तिस्त्रो विराड् गायत्र्यः, २० भुरिग्गायत्री, २१ अनुष्टुप्, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २९, २४ जगत्यौ, २५ पञ्चपदा अतिशक्वरी, ३० चतुष्पादुष्णिक् ३१ त्र्यवसाना विपरीतपादलक्ष्मा षट्पदाजगती, ३, १६, २३, २८ इति त्रिष्टुभः। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें