अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 6
अङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वाया॑ आ॒स्याय ते। द॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ॥
स्वर सहित पद पाठअङ्गे॑भ्य: । ते॒ । उ॒दरा॑य । जि॒ह्वायै॑ । आ॒स्या᳡य । ते॒ । द॒त्ऽभ्य: । ग॒न्धाय॑ । ते॒ । नम॑: ॥२.६॥
स्वर रहित मन्त्र
अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते। दद्भ्यो गन्धाय ते नमः ॥
स्वर रहित पद पाठअङ्गेभ्य: । ते । उदराय । जिह्वायै । आस्याय । ते । दत्ऽभ्य: । गन्धाय । ते । नम: ॥२.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 6
विषय - रुद्र ईश्वर के भव और शर्व रूपों का वर्णन।
भावार्थ -
हे परमेश्वर ! (ते अङ्गेभ्यः) तेरे अंगों को (नमः) नमस्कार है। (उदराय) तेरे उदर भाग को नमस्कार है। (ते जिह्वायै नमः) तेरी जीभ को नमस्कार है। (ते आस्याय) तेरे आस्य = मुखको नमस्कार है (ते दद्भ्यः नमः) तेरे दांतों को नमस्कार है। (ते गन्धाय नमः) तेरे गन्ध को नमस्कार है।
५, ६ मन्त्रों में मुख, चक्षु, त्वचा, रूप, उदर, जिह्वा, आस्य, दांत, गन्ध आदि नाम आने से ईश्वर का कोई शरीर नहीं सिद्ध होता, प्रत्युत वहां आलंकारिक रूप लेना उचित है जो पूर्व कई स्थानों पर दर्शा चुके हैं जैसे [ अथर्व का० ९। सू० ७ ]। मुख जैसे गीता में—
यथप्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः॥
आंखें जैसे—रूपं महते बहुवक्रनेत्रं महाबाहो बहुबाहूरुपादम्।
रूप जैसे—नमस्पृशं दीप्तमनेकवर्णम्।
नेत्र जैसे—अनन्तबाहुं शशिसूर्यनेत्रम्।
गन्ध और रूप जैसे—पुण्यो गन्धः पृथिव्यां च (अ० ७। ९) तेजश्वास्मि विभावसौ।
दांत और जीभ जैसे—दंष्ट्राकरातानि च ते मुखानि (११। २५) लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः। आख्याहि मेको भवानुग्ररूपो नमोऽस्तुते देववर प्रसीद॥ ११। ३०। ३॥
टिप्पणी -
‘अङ्गेभ्योदराय जिह्वायास्याय’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १ परातिजागता विराड् जगती, २ अनुष्टुब्गर्भा पञ्चपदा जगती चतुष्पात्स्वराडुष्णिक्, ४, ५, ७ अनुष्टुभः, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरः कृतिस्त्रिपदा विराट्, ११ पञ्चपदा विराड् जगतीगर्भा शक्करी, १२ भुरिक्, १३, १५, १६ अनुष्टुभौ, १४, १७–१९, २६, २७ तिस्त्रो विराड् गायत्र्यः, २० भुरिग्गायत्री, २१ अनुष्टुप्, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २९, २४ जगत्यौ, २५ पञ्चपदा अतिशक्वरी, ३० चतुष्पादुष्णिक् ३१ त्र्यवसाना विपरीतपादलक्ष्मा षट्पदाजगती, ३, १६, २३, २८ इति त्रिष्टुभः। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें