Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 8
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - महाबृहती सूक्तम् - रुद्र सूक्त

    स नो॑ भ॒वः परि॑ वृणक्तु वि॒श्वत॒ आप॑ इवा॒ग्निः परि॑ वृणक्तु नो भ॒वः। मा नो॒ऽभि मां॑स्त॒ नमो॑ अस्त्वस्मै ॥

    स्वर सहित पद पाठ

    स: । न॒: । भ॒व: । परि॑ । वृ॒ण॒क्तु॒ । वि॒श्वत॑: । आप॑:ऽइव । अ॒ग्नि: । परि॑ । वृ॒ण॒क्तु॒ । न॒: । भ॒व: । मा । न॒: । अ॒भि । मां॒स्त॒ । नम॑: । अ॒स्तु॒ । अ॒स्मै॒ ॥२.८॥


    स्वर रहित मन्त्र

    स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः। मा नोऽभि मांस्त नमो अस्त्वस्मै ॥

    स्वर रहित पद पाठ

    स: । न: । भव: । परि । वृणक्तु । विश्वत: । आप:ऽइव । अग्नि: । परि । वृणक्तु । न: । भव: । मा । न: । अभि । मांस्त । नम: । अस्तु । अस्मै ॥२.८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 8

    भावार्थ -
    (सः भवः) वह सर्व संसार का उत्पादक परमेश्वर (नः) हमें (विश्वतः) सर्व ओर से (परिवृणक्तु) रक्षा करे, हमें अपने संहारकारी कोप से बचाए रखे। जैसे (आपः अग्निः इव) अनि भड़क कर भी जलों या जलाशय को विना जलाये छोड़ जाता है उसी प्रकार (नः भवः परिवृणक्तु) वह सर्व प्रभु अपने संहार से हमें छोड़ दे। समस्त जीवलोक के संहार होते हुए भी हम चिरायु होकर रहें। (नः) हमें (अभि मांस्त) मत संहार करे (अस्मै नमः अस्तु) उसको हमारा नमस्कार हो।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १ परातिजागता विराड् जगती, २ अनुष्टुब्गर्भा पञ्चपदा जगती चतुष्पात्स्वराडुष्णिक्, ४, ५, ७ अनुष्टुभः, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरः कृतिस्त्रिपदा विराट्, ११ पञ्चपदा विराड् जगतीगर्भा शक्करी, १२ भुरिक्, १३, १५, १६ अनुष्टुभौ, १४, १७–१९, २६, २७ तिस्त्रो विराड् गायत्र्यः, २० भुरिग्गायत्री, २१ अनुष्टुप्, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २९, २४ जगत्यौ, २५ पञ्चपदा अतिशक्वरी, ३० चतुष्पादुष्णिक् ३१ त्र्यवसाना विपरीतपादलक्ष्मा षट्पदाजगती, ३, १६, २३, २८ इति त्रिष्टुभः। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top