अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 8
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने। किं शू॑रपत्नि न॒स्त्वम॒भ्यमीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठकिम् । सु॒बा॒हो॒ इति॑ सु बाहो । सु॒ऽअ॒ङ्गु॒रे॒ । पृथु॑स्तो॒ इति॒ । पृथु॑ऽस्तो । पृथु॑ऽजघने ॥ किम् । शू॒र॒ऽप॒त्नि॒ । न॒: । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक॑पिम् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.८॥
स्वर रहित मन्त्र
किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने। किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठकिम् । सुबाहो इति सु बाहो । सुऽअङ्गुरे । पृथुस्तो इति । पृथुऽस्तो । पृथुऽजघने ॥ किम् । शूरऽपत्नि । न: । त्वम् । अभि । अमीषि । वृषाकपिम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 8
विषय - जीव, प्रकृति और परमेश्वर।
भावार्थ -
सुन्दर स्त्री जिस प्रकार उत्तम बाहु वाली, (सु अङ्गरिः) उत्तम अंगुलियों या अंगों वाली, (पृथुष्टुः) विशाल केश पाशवाली और (पृथु जाघना) विशाल नितम्ब वाली होकर (शूर पत्नी) शूरवीर पति की स्त्री होती है। इसी प्रकार हे प्रकृति ! तू भी हे (सुबाहो) उत्तम रीति से जीवों को बांधने या संसार के जन्म मरण में पीड़ा देने वाली (स्वङ्गुरि) हे सोभन, प्रत्येक अवयव अवयव मे दीप्ति वाली ! हे (पृथुजाघने) विस्तृत व्यापक शक्तिवाली ! हे (शूरपत्नि) सबके प्रेरणा करने वाले, जगत् के सञ्चालक परमेश्वर को अपना पति, मानने वाली उसी की आज्ञा पालन करने हारी ! तू (किं २) क्यों, किस निमित्त (नः) हमारे (वृषाकपिम्) जीव आत्मा को (अभि अमीषि) लक्ष्य कर उसपर क्रोध करती है। (इन्द्रः विश्वस्मात् उत्तरः) ऐश्वर्यवान् मैं परमेश्वर ही सबसे उत्कृष्ट है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वृषाकपिरिन्द्र इन्द्राणी च ऋषयः। इन्द्रो देवता। पंक्तिः। त्रयोविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें