अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - विष्टारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति। वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तोऽप॑ सेधामि॒ सर्वा॑न् ॥
स्वर सहित पद पाठकृ॒णोमि॑ । ते॒ । प्रा॒णा॒पा॒नौ । ज॒राम् । मृ॒त्युम् । दी॒र्घम् । आयु॑: । स्व॒स्ति । वै॒व॒स्व॒तेन॑ । प्रऽहि॑तान् । य॒म॒ऽदू॒तान् । च॒र॒त: । अप॑ । से॒धा॒मि॒ । सर्वा॑न् ॥२.११॥
स्वर रहित मन्त्र
कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति। वैवस्वतेन प्रहितान्यमदूतांश्चरतोऽप सेधामि सर्वान् ॥
स्वर रहित पद पाठकृणोमि । ते । प्राणापानौ । जराम् । मृत्युम् । दीर्घम् । आयु: । स्वस्ति । वैवस्वतेन । प्रऽहितान् । यमऽदूतान् । चरत: । अप । सेधामि । सर्वान् ॥२.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 11
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
(ते प्राणापानौ) हे पुरुष ! तेरे प्राण और अपान, भीतर से बाहर और बाहर से भीतर चलने वाले श्वासों को (कृणोमि) उचित रूप से सुधार देता हूँ। और इस प्रकार (जराम्) बुढ़ापे और (मृत्युम्) मौत दोनों को (अपसेधामि) दूर कर देता हूं। इस प्रकार (दीर्घम्) दीर्घ (आयुः) जीवन (स्वस्ति) तेरे लिये कल्याणकारी, सुखजनक और अविनाशी हो। इसी प्राण और अपान की उचित गति से (वैवस्वतेन) विवस्वान् सूर्य से उत्पन्न काल के (प्रहितान्) भेजे (चरतः) निरन्तर गतिशील, परिवर्तनशील (यम-दूतानि) यम के दूत रूप काल के खण्ड, दिन, मास, पक्ष, ऋतु वर्ष आदि (सर्वान्) सब को (अप सेधामि) जीवन विनाश करने के कार्य से दूर करता हूँ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥
इस भाष्य को एडिट करें