अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 18
शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ। ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अंह॑सः ॥
स्वर सहित पद पाठशि॒वौ । ते॒ । स्ता॒म् । व्री॒हि॒ऽय॒वौ । अ॒ब॒ला॒सौ । अ॒दो॒म॒धौ । ए॒तौ । यक्ष्म॑म् । वि । बा॒धे॒ते॒ इति॑ । ए॒तौ । मु॒ञ्च॒त॒: । अंह॑स: ॥२.१८॥
स्वर रहित मन्त्र
शिवौ ते स्तां व्रीहियवावबलासावदोमधौ। एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥
स्वर रहित पद पाठशिवौ । ते । स्ताम् । व्रीहिऽयवौ । अबलासौ । अदोमधौ । एतौ । यक्ष्मम् । वि । बाधेते इति । एतौ । मुञ्चत: । अंहस: ॥२.१८॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 18
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
हे पुरुष ! (व्रीहियवौ) धान्य और जौ दोनों (ते) तेरे लिये (शिवौ) शिव, कल्याणकारी, सुखकारी (स्ताम्) हों ! वे दोनों तेरे (अबलासौ) बल के विनाशक या कफ़कारी न हों और वे दोनों (अदोमधौ) खाने में सुखकारी, मधुर प्रतीत हों। (एतौ) ये दोनों (यक्ष्मम्) राजयक्ष्मा और अन्य रोगों का (वि बाधेते) नाना प्रकार से नाश करें. (एतौ) वे दोनों (अंहसः) मानस और शरीर के पाप और पीड़ाओं से भी पुरुष को (मुञ्चतः) छुड़ाते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥
इस भाष्य को एडिट करें