अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 5
अ॒यं जी॑वतु॒ मा मृ॑ते॒मं समी॑रयामसि। कृ॒णोम्य॑स्मै भेष॒जं मृत्यो॒ मा पुरु॑षं वधीः ॥
स्वर सहित पद पाठअ॒यम् । जी॒व॒तु॒ । मा । मृ॒त॒ । इ॒मम् । सम् । ई॒र॒या॒म॒सि॒ । कृ॒णोमि॑ । अ॒स्मै॒ । भे॒ष॒जम् । मृत्यो॒ इति॑ । मा । पुरु॑षम् । व॒धी॒: ॥२.५॥
स्वर रहित मन्त्र
अयं जीवतु मा मृतेमं समीरयामसि। कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥
स्वर रहित पद पाठअयम् । जीवतु । मा । मृत । इमम् । सम् । ईरयामसि । कृणोमि । अस्मै । भेषजम् । मृत्यो इति । मा । पुरुषम् । वधी: ॥२.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 5
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
(अयम्) यह पुरुष (जीवतु) जीवें, सदा जीवे (मामृत) कभी न मरे। हम विद्वान्गण इसको (सम् ईरयामसि) उत्तम रीति से जीवन गति प्रदान करते हैं। मैं (अस्मै) इस पुरुष के लिये (भेषजं कृणोमि) सब दुःख दूर करने का उपाय करता हूँ। हे (मृत्यो) मौत ! तू (पुरुषम्) पुरुष को (मा वधीः) मत मार। उत्तम रूप से प्राणशक्ति को प्रेरित करने से और रोग की तुरन्त चिकित्सा कर लेने से शरीर मृत्यु के भय से बच जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥
इस भाष्य को एडिट करें