Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 15
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - पथ्यापङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत्त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि। तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा ॥

    स्वर सहित पद पाठ

    शि॒वा: । ते॒ । स॒न्तु॒ । ओष॑धय: । उत् । त्वा॒ । अ॒हा॒र्ष॒म् । अध॑रस्या: । उत्त॑राम् । पृ॒थि॒वीम् । अ॒भि । तत्र॑ । त्वा॒ । आ॒दि॒त्यौ । र॒क्ष॒ता॒म् । सू॒र्या॒च॒न्द्र॒मसौ॑ । उ॒भा ॥२.१५॥


    स्वर रहित मन्त्र

    शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि। तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥

    स्वर रहित पद पाठ

    शिवा: । ते । सन्तु । ओषधय: । उत् । त्वा । अहार्षम् । अधरस्या: । उत्तराम् । पृथिवीम् । अभि । तत्र । त्वा । आदित्यौ । रक्षताम् । सूर्याचन्द्रमसौ । उभा ॥२.१५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 15

    भावार्थ -
    (ते) तेरे लिये (ओषधयः) ओषधियां (शिवाः) कल्याणकारी (सन्तु) हों। मैं तुझ रोगी एवं अस्वस्थ पुरुष को स्वस्थ और रोग रहित करने के लिये (अधरत्याः) नीची और हीनगुणवाली भूमि से (उत्तरां पृथिवीम् अभि) उत्कृष्ट गुणजाली, ऊँची, स्वच्छ वायु से पूर्ण पर्वत की भूमि में (उत् अहार्षम्) ऊपर ले जाऊं। (तत्र) वहां (सूर्याचन्द्रमसौ) सूर्य और चन्द्रमा दोनों (आदित्यौ) प्रकाशमय पुञ्ज, अदिति=अखण्ड सामर्थ्यवान् शक्ति के पुञ्ज (उभौ) दोनों ही (त्वा) तेरी (रक्षताम्) रक्षा करें। तेरे जीवन को दीर्घ करें। ओषधि का सेवन और उंचे स्थल पर सूर्य और चन्द्र के प्रकाश का सेवन दीर्घ जीवन का कारण है।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥

    इस भाष्य को एडिट करें
    Top