अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - दीर्घायु सूक्त
शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑। शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे। शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
स्वर सहित पद पाठशि॒वे इति॑ । ते॒ । स्ता॒म् । द्यावा॑पृथि॒वी इति॑ । अ॒सं॒ता॒पे इत्य॑स॒म्ऽता॒पे । अ॒भि॒ऽश्रियौ॑ । शम् । ते॒ । सूर्य॑: । आ । त॒प॒तु॒ । शम् । वात॑: । वा॒तु॒ । ते॒ । हृ॒दे । शि॒वा: । अ॒भि । क्ष॒र॒न्तु॒ । त्वा॒ । आप॑: । दि॒व्या: । पय॑स्वती: ॥२.१४॥
स्वर रहित मन्त्र
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ। शं ते सूर्य आ तपतु शं वातो वातु ते हृदे। शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥
स्वर रहित पद पाठशिवे इति । ते । स्ताम् । द्यावापृथिवी इति । असंतापे इत्यसम्ऽतापे । अभिऽश्रियौ । शम् । ते । सूर्य: । आ । तपतु । शम् । वात: । वातु । ते । हृदे । शिवा: । अभि । क्षरन्तु । त्वा । आप: । दिव्या: । पयस्वती: ॥२.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 14
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
हे पुरुष ! (ते) तेरे लिये (द्यावापृथिवी) द्यौ और पृथिवी, (अभिश्रियौ) सब सरफ से शोभायमान या सब तरफ से आश्रय देनेवाली, (असन्तापे) संताप, क्लेश से रहित, सुखकारी, (शिवे) शुभ कल्याणकारी (स्ताम्) हो। हे पुरुष ! (ते) तेरे लिये (सूर्यः) सूर्य (शम्) कल्याण, सुखकारीरूप में (आ तपतु) तपे, प्रकाशित हो, और पृथ्वी को संतप्त करे। और (ते हृदे) तेरे हृदय के अनुकूल (वातः) वायु भी (शम्) कल्याण और सुखकारी होकर (वातु) बहे। (शिवाः) शुभ, सुखकारी, (दिव्याः) आकाश से उत्पन्न, दिव्य, गुणकारी, (पयस्वतीः) पुष्टिकारक अन्नों से समृद्ध (आपः) वर्षा की जलधाराएँ (त्वा) तेरे देश के प्रति (अभि क्षरन्तु) सब ओर से आवें भूमि पर पड़ें और भूमियों को सींचें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥
इस भाष्य को एडिट करें