अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 23
मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम्। तस्मा॒त्त्वां मृ॒त्योर्गोप॑ते॒रुद्भ॑रामि॒ स मा बि॑भेः ॥
स्वर सहित पद पाठमृ॒त्यु: । ई॒शे॒ । द्वि॒ऽपदा॑म् । मृ॒त्यु: । ई॒शे॒ । चतु॑:ऽपदाम् । तस्मा॑त् । त्वाम् । मृ॒त्यो: । गोऽप॑ते: । उत् । भ॒रा॒मि॒ । स: । मा । बि॒भे॒: ॥२.२३॥
स्वर रहित मन्त्र
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम्। तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥
स्वर रहित पद पाठमृत्यु: । ईशे । द्विऽपदाम् । मृत्यु: । ईशे । चतु:ऽपदाम् । तस्मात् । त्वाम् । मृत्यो: । गोऽपते: । उत् । भरामि । स: । मा । बिभे: ॥२.२३॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 23
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
(मृत्युः) मृत्यु (द्विपदाम्) दुपापों पर भी (ईशे) बलशाली है और (मृत्युः) मृत्यु (चतुष्पदाम् ईशे) चौपायों पर भी बलशाली है, उन पर भी वह शासन करता है। इसलिये हे पुरुष ! (गोपतेः) पशुओं के और उनके समान भयातुर अज्ञानी प्राणियों के स्वामी (तस्मात्) उस (मृत्योः) मृत्यु से मैं (त्वा) तुझे (उद् भरामि) ऊपर उठाता हूं। (सः) वह तू ज्ञानवान् होकर मृत्यु से (मा विभेः) मत डर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥
इस भाष्य को एडिट करें