Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 19
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - उपरिष्टाद्बृहती सूक्तम् - दीर्घायु सूक्त

    यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं कृ॒ष्याः पयः॑। यदा॒द्यं यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥

    स्वर सहित पद पाठ

    यत् । अ॒श्नासि॑ । यत्। पिब॑सि । धा॒न्य᳡म् । कृ॒ष्या । पय॑: । यत् । आ॒द्य᳡म् । यत् । अ॒ना॒द्यम् । सर्व॑म् । ते॒ । अन्न॑म् । अ॒वि॒षम् । कृ॒णो॒मि॒ ॥२.१९॥


    स्वर रहित मन्त्र

    यदश्नासि यत्पिबसि धान्यं कृष्याः पयः। यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥

    स्वर रहित पद पाठ

    यत् । अश्नासि । यत्। पिबसि । धान्यम् । कृष्या । पय: । यत् । आद्यम् । यत् । अनाद्यम् । सर्वम् । ते । अन्नम् । अविषम् । कृणोमि ॥२.१९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 19

    भावार्थ -
    हे पुरुष ! तू (सत्) जिस (धान्यम्) धान्य, अन्न को (कृष्याः) कृषि, खेती से उत्पन्न करके (अश्नासि) खाता है और (यत्) जिस पुष्टिकारक दूध और जल को (पिबसि) पान करता है और (यत्) जो पदार्थ भी (आद्यम्) खाने योग्य है और (यद अनाद्यम्) जो पदार्थ खाने योग्य नहीं है अर्थात् पीने आदि के योग्य हैं उस (सर्वम्) सब (अन्नम्) अन्न को (ते) तेरे लिए (अविष कृणोमि) विष रहित करता हूं।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुर्देवता। १, २, ७ भुरिजः। ३, २६ आस्तार पंक्तिः, ४ प्रस्तार पंक्तिः, ६,१५ पथ्या पंक्तिः। ८ पुरस्ताज्ज्योतिष्मती जगती। ९ पञ्चपदा जगती। ११ विष्टारपंक्तिः। १२, २२, २८ पुरस्ताद् बृहत्यः। १४ त्र्यवसाना षट्पदा जगती। १९ उपरिष्टाद् बृहती। २१ सतः पंक्तिः। ५,१०,१६-१८, २०, २३-२५,२७ अनुष्टुभः। १७ त्रिपाद्॥

    इस भाष्य को एडिट करें
    Top