Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 11
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - पथ्यापङ्क्तिः सूक्तम् - गर्भदोषनिवारण सूक्त

    ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति। क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥

    स्वर सहित पद पाठ

    ये । कु॒कुन्धा॑: । कु॒कूर॑भा: । कृत्ती॑: । दू॒र्शानि॑ । बिभ्र॑ति । क्ली॒बा:ऽइ॑व । प्र॒ऽनृत्य॑न्त: । वने॑ । ये । कु॒र्वते॑ । घोष॑म् । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.११॥


    स्वर रहित मन्त्र

    ये कुकुन्धाः कुकूरभाः कृत्तीर्दूर्शानि बिभ्रति। क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तानितो नाशयामसि ॥

    स्वर रहित पद पाठ

    ये । कुकुन्धा: । कुकूरभा: । कृत्ती: । दूर्शानि । बिभ्रति । क्लीबा:ऽइव । प्रऽनृत्यन्त: । वने । ये । कुर्वते । घोषम् । तान् । इत: । नाशयामसि ॥६.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 11

    भावार्थ -
    (ये) जो पुरुष (कुकुन्धाः) कुत्सित कुत्सित मांस, हड्डी आदि मलिन पदार्थों को धारण करने वाले, (कुकूरभाः) कुत्सित कुत्सित पदार्थों को खोजने और गन्दे गन्दे शब्द बोलने वाले, और (कृत्तीः) पशुओं की खालों और (दूर्शानि) दुःखदायी जन्तुओं को (बिभ्रति) धारण करते हैं, और जो (क्लीबा इव) नपुंसक, हीजड़ों और कंजरों के समान (प्रनृत्यन्तः) नाचते कूदते हुए (वने) जंगलों में (घोषम्) शोर (कुर्वते) मचाते हैं, या (वने घोषं कुर्वते) वनमें अपनी झोंपडी बनाकर रहते हैं, (तान्) उनको (इतः) इस राष्ट्र से (नाशयाग्सि) परे मार भगावें।

    ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥

    इस भाष्य को एडिट करें
    Top