अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 23
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
य आ॒मं मां॒समदन्ति॒ पौरु॑षेयं च॒ ये क्र॒विः। गर्भा॒न्खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठये । आ॒मम् । मां॒सम् । अ॒दन्ति॑ । पौरु॑षेयम् । च॒ । ये । क्र॒वि: । गर्भा॑न् । खाद॑न्ति । के॒श॒ऽवा: । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.२३॥
स्वर रहित मन्त्र
य आमं मांसमदन्ति पौरुषेयं च ये क्रविः। गर्भान्खादन्ति केशवास्तानितो नाशयामसि ॥
स्वर रहित पद पाठये । आमम् । मांसम् । अदन्ति । पौरुषेयम् । च । ये । क्रवि: । गर्भान् । खादन्ति । केशऽवा: । तान् । इत: । नाशयामसि ॥६.२३॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 23
विषय - कन्या के लिये अयोग्य और वर्जनीय वर और स्त्रियों की रक्षा।
भावार्थ -
(ये) जो (आमम्) कच्चा (मांसम्) मांस (अदन्ति) खाते हैं, और (ये च) जो (पौरुषेयम्) पुरुष या मानुष का (क्रविः) मांस खाते हैं और (केशवाः) लम्बे केश वाले, मायावी जो लोग (गर्भान्) गर्भों को भी (खादन्ति) खा जाते हैं (तान्) उन दुष्ट प्राणियों को (इतः) यहां से (नाशयामसि) विनष्ट करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥
इस भाष्य को एडिट करें