Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 19
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते। स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥

    स्वर सहित पद पाठ

    ये । अ॒म्न: । जा॒तान् । मा॒रय॑न्ति । सूति॑का: । अ॒नु॒ऽशेर॑ते । स्त्रीऽभा॑गान् । पि॒ङ्ग: । ग॒न्ध॒र्वान् । वात॑: । अ॒भ्रम्ऽइ॑व । अ॒ज॒तु॒ ॥६.१९॥


    स्वर रहित मन्त्र

    ये अम्नो जतान्मारयन्ति सूतिका अनुशेरते। स्त्रीभागान्पिङ्गो गन्धर्वान्वातो अभ्रमिवाजतु ॥

    स्वर रहित पद पाठ

    ये । अम्न: । जातान् । मारयन्ति । सूतिका: । अनुऽशेरते । स्त्रीऽभागान् । पिङ्ग: । गन्धर्वान् । वात: । अभ्रम्ऽइव । अजतु ॥६.१९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 19

    भावार्थ -
    (ये) जो दुष्ट, कामी लोग (अम्नः) एक साथ उत्पन्न या अचेत, अबोध, नन्हें, बेखबर या मन के प्रतिकूल (जातान्) उत्पन्न हुए बच्चों को (मारयन्ति) मार डालते हैं और जो कामी लोग (सूतिकाः) नवप्रसूता स्त्रियों के साथ (अनुशेरते) संग करते हैं (तान्) उन (स्त्रीभागान्) स्त्रीसेवी, व्यभिचारी (गन्धर्वान्) लुच्चों को (पिंगः) बलवान् राजा (वातः अभ्रम् इव) वायु जिस प्रकार बादलों को छिन्न भिन्न कर देता है उसी प्रकार (अजतु) धुन डाले,कठिन यातनाएं दे देकर उनको धुन डाले, उनकी बोटी बोटी कटवा डाले।

    ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥

    इस भाष्य को एडिट करें
    Top