अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 20
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
परि॑सृष्टं धारयतु॒ यद्धि॒तं माव॑ पादि॒ तत्। गर्भं॑ त उ॒ग्रौ र॑क्षतां भेष॒जौ नी॑विभा॒र्यौ ॥
स्वर सहित पद पाठपरि॑ऽसृष्टम् । धा॒र॒य॒तु॒ । यत् । हि॒तम् । मा । अव॑ । पा॒दि॒ । तत् । गर्भ॑म् । ते॒ । उ॒ग्रौ । र॒क्ष॒ता॒म् । भे॒ष॒जौ । नी॒वि॒ऽभार्यौ᳡ । ६.२०॥
स्वर रहित मन्त्र
परिसृष्टं धारयतु यद्धितं माव पादि तत्। गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥
स्वर रहित पद पाठपरिऽसृष्टम् । धारयतु । यत् । हितम् । मा । अव । पादि । तत् । गर्भम् । ते । उग्रौ । रक्षताम् । भेषजौ । नीविऽभार्यौ । ६.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 20
विषय - कन्या के लिये अयोग्य और वर्जनीय वर और स्त्रियों की रक्षा।
भावार्थ -
स्त्री (परिसृष्टम्) सब प्रकार से परिपूर्ण गर्भ को अथवा अपने पति द्वारा गर्भ में आहित वीर्य को (धारयतु) धारण करे और (यत्) जो गर्भ में (हितम्) धारण करले (तत्) वह (मा अवपादि) कभी नीचे न गिरे कभी गर्भ का पात न किया जाय। हे स्त्रि ! (ते गर्भम्) तेरे गर्भ को (उग्रौ) उग्र बलशाली (नीवि-भार्यौं) धन और स्त्री के गर्भ की रक्षा करने वाले राजा और पति दोनों (भेषजौ) दो ओषधियों के समान होकर (रक्षताम्) रक्षा करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥
इस भाष्य को एडिट करें