Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 9
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्। तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥

    स्वर सहित पद पाठ

    य: । कृ॒णोति॑ । मृ॒तऽव॑त्सरम् । अ॑वऽतोकाम् । इ॒माम् । स्त्रिय॑म् । तम् । ओ॒ष॒धे॒ । त्वम् । ना॒श॒य॒ । अ॒स्या: । क॒मल॑म् । अ॒ञ्जि॒ऽवम् ॥६.९॥


    स्वर रहित मन्त्र

    यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम्। तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥

    स्वर रहित पद पाठ

    य: । कृणोति । मृतऽवत्सरम् । अवऽतोकाम् । इमाम् । स्त्रियम् । तम् । ओषधे । त्वम् । नाशय । अस्या: । कमलम् । अञ्जिऽवम् ॥६.९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 9

    भावार्थ -
    (यः) जो दुष्ट पुरुष (इमाम्) इस (स्त्रियम्) स्त्री को (मृतवत्साम्) मरे बच्चे वाली और (अवतोकाम्) पतित गर्भ वाली (कृणोति) करे अर्थात् उसके बच्चों को मार दे या गर्भों को गिरा दे, हे (ओषधे) दुष्टों के तापदायी राजन् ! (त्वम्) तू (अस्याः) इस स्त्री के (तम्) उस (अञ्जिवम्) प्रकट कामी (कमलम्) जार को रोग को ओषधिवत् (नाशय) विनष्ट कर, दण्ड दे।

    ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥

    इस भाष्य को एडिट करें
    Top