अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 4
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
दु॒र्णामा॑ च सु॒नामा॑ चो॒भा सं॒वृत॑मिच्छतः। अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिच्छताम् ॥
स्वर सहित पद पाठदु॒:ऽनामा॑ । च॒ । सु॒ऽनाम॑ । च॒ । उ॒भा । स॒म्ऽवृत॑म् । इ॒च्छ॒त॒:। अ॒राया॑न् । अप॑ । ह॒न्म॒: । सु॒ऽनामा॑ । स्त्रैण॑म् । इ॒च्छ॒ता॒म् ॥६.४॥
स्वर रहित मन्त्र
दुर्णामा च सुनामा चोभा संवृतमिच्छतः। अरायानप हन्मः सुनामा स्त्रैणमिच्छताम् ॥
स्वर रहित पद पाठदु:ऽनामा । च । सुऽनाम । च । उभा । सम्ऽवृतम् । इच्छत:। अरायान् । अप । हन्म: । सुऽनामा । स्त्रैणम् । इच्छताम् ॥६.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 4
विषय - कन्या के लिये अयोग्य और वर्जनीय वर और स्त्रियों की रक्षा।
भावार्थ -
(दुर्नामा) दुष्ट रोग से बदनाम हुआ घृणित पुरुष और (सुनामा च) उत्तम रूप से युक्त सुन्दर, सुगुण पुरुष (उभा च) दोनों ही (संवृतम्) स्वयंवर के अवसर पर अपने को वरा जाना (इच्छतः) चाहते हैं। हम कन्या के सम्बन्धीगण (अरायान्) उत्तम गुण सम्पत्तियों से रहित निकृष्ट अधम, कुलक्षणी लोगों को (अप हन्मः) दूर भगादें और (सुनामा) उत्तम गुण, रूप, यशवाला पुरुष (स्त्रैणम्*) कन्याओं को या स्त्री के शरीर को (इच्छताम्) प्राप्त करे, उसका स्वामी बने।
टिप्पणी -
*‘स्त्रैणं’ स्त्रियाः सम्बन्धि अङ्गं, स्त्रीसमूहं वा इति सायणः।
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥
इस भाष्य को एडिट करें