अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 10
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - गर्भदोषनिवारण सूक्त
ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑। कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑। तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न्वि ना॑शय ॥
स्वर सहित पद पाठये । शाला॑: । प॒रि॒ऽनृत्य॑न्ति । सा॒यम्। ग॒र्द॒भ॒ऽना॒दिन॑: । कु॒सूला॑: । ये । च॒ । कु॒क्षि॒ला: । क॒कु॒भा: । क॒रुमा॑: । स्त्रि॒मा॑: । तान् । ओ॒ष॒धे॒ । त्वम् । ग॒न्धेन॑ । वि॒षू॒चीना॑न् । वि । ना॒श॒य॒ ॥६.१०॥ १४
स्वर रहित मन्त्र
ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः। कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः। तानोषधे त्वं गन्धेन विषूचीनान्वि नाशय ॥
स्वर रहित पद पाठये । शाला: । परिऽनृत्यन्ति । सायम्। गर्दभऽनादिन: । कुसूला: । ये । च । कुक्षिला: । ककुभा: । करुमा: । स्त्रिमा: । तान् । ओषधे । त्वम् । गन्धेन । विषूचीनान् । वि । नाशय ॥६.१०॥ १४
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 10
विषय - कन्या के लिये अयोग्य और वर्जनीय वर और स्त्रियों की रक्षा।
भावार्थ -
(ये) जो (शालाः) आवारागर्द, इधर उधर घूमने वाले या हिंसक (गर्दभ-नादिनः) गधों के समान खें खें करके हंसने और कोलाहल मचाने वाले (सायं) सायंकाल, रात्रि के प्रारम्भ में (परिनृत्यन्ति) इधर उधर नाचते हैं, अश्लील चेष्टायें करते हैं और (ये) जो (कुसूलाः) कुत्सित रूप में दूसरों के साथ लगने, विना मतलब दूसरों के सिर हो जाने वाले, (कुक्षिलाः) बड़ी बड़ी कोखों वाले, मोटे ताजे, (ककुभाः) कुत्सित, निन्द्य वस्त्र पहने, बदपोशाक, (करुमाः) कुत्सित शब्दों के प्रयोग करने वाले, गाली गलौच बकने वाले, (स्त्रिमाः) लफंगे, लुक छिपकर भागने वाले हैं, हे (भोषधे) दुष्टों को तापदायक राजन् ! दण्डकारिन् ! उन (विषूचीमान्) नाना प्रकार की पीड़ाएं देने वाले दुष्ट पुरुषों को (त्वम्) तू (गन्धेन) अपने तीव्र पीड़ाकर दण्ड द्वारा, तीव्र गन्ध वाली औषध जिस प्रकार अपने गन्ध से कीड़ों को नाश करती है उसी प्रकार (विनाशय) नाना प्रकार से नष्ट कर।
टिप्पणी -
‘शालाः’ शल गतौ इत्यस्मात् ण्यन्तादच। शृणोतेर्वा घञ् छान्दसोलः। ‘कुसूलाः’ कुलश्लेष इत्यतः उणादिरूलच्। ‘ककुभाः’ कुभि आच्छादने, कुत्सिताच्छादनशीलाः। ‘करुमाः’ रौतेर्भन् औणादिः। कुत्सितशब्दकारिणः। ‘स्त्रिमाः’ सरतेर्वा मन्। सरणशीलाः। ‘गन्धेन’ गन्ध अर्दने चुरादिः। अर्दनम् पीड़ाकरणम् दण्डनमिति यावत्।
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥
इस भाष्य को एडिट करें