अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 21
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
पवीन॒सात्त॑ङ्ग॒ल्वा॒ च्छाय॑कादु॒त नग्न॑कात्। प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ॥
स्वर सहित पद पाठप॒वि॒ऽन॒सात् । त॒ङ्ग॒ल्वा᳡त् । छाय॑कात् । उ॒त । नग्न॑कात् । प्र॒ऽजायै॑ । पत्ये॑ । त्वा॒ । पि॒ङ्ग: । परि॑ । पा॒तु॒ । कि॒मी॒दिन॑: ॥६.२१॥
स्वर रहित मन्त्र
पवीनसात्तङ्गल्वा च्छायकादुत नग्नकात्। प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥
स्वर रहित पद पाठपविऽनसात् । तङ्गल्वात् । छायकात् । उत । नग्नकात् । प्रऽजायै । पत्ये । त्वा । पिङ्ग: । परि । पातु । किमीदिन: ॥६.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 21
विषय - कन्या के लिये अयोग्य और वर्जनीय वर और स्त्रियों की रक्षा।
भावार्थ -
हे स्त्री ! (पवीनसात्) पूति गन्ध से युक्त, सड़ी नाक वाले, (तङ्गल्वात्) फूली गालों वाले, (छायकात्) मुँह से काटने वाले और (नग्नकात्) नंगे, निर्लज्ज इन (किमीदिनः) सब पदार्थों को तुच्छ देखने वाले, मूर्ख, असभ्य गुण्डों से (पिङ्गः) बलवान् पुरुष (प्रजायै) तेरी प्रजा और (पत्यै) तेरे पति के सुख के लिये (त्वा परि पातु) तेरी रक्षा करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥
इस भाष्य को एडिट करें