अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 22
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
द्व्यास्याच्चतुर॒क्षात्पञ्च॑पादादनङ्गु॒रेः। वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ॥
स्वर सहित पद पाठद्विऽआ॑स्यात् । च॒तु॒:ऽअ॒क्षात् । पञ्च॑ऽपादात् । अ॒न॒ङ्गु॒रे: । वृन्ता॑त् । अ॒भि । प्र॒ऽसर्प॑त: । परि॑ । पा॒हि॒ । व॒री॒वृ॒तात् ॥६.२२॥
स्वर रहित मन्त्र
द्व्यास्याच्चतुरक्षात्पञ्चपादादनङ्गुरेः। वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात् ॥
स्वर रहित पद पाठद्विऽआस्यात् । चतु:ऽअक्षात् । पञ्चऽपादात् । अनङ्गुरे: । वृन्तात् । अभि । प्रऽसर्पत: । परि । पाहि । वरीवृतात् ॥६.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 22
विषय - कन्या के लिये अयोग्य और वर्जनीय वर और स्त्रियों की रक्षा।
भावार्थ -
(द्व्यास्यात्) दोमुँहे, (चतुरक्षात्) चार आंखों वाले, (पञ्चपादात्) पांच पैरों वाले, (अनंगुरेः) बिना अंगुली वाले या (वरीवृतात्) गोल मटोल गांठ के समान उस बालक से जो (वृन्तात्) गर्भाधानीके मूल से (अभि प्रसर्पतः) आगे को उत्पन्न हो रहा है उससे स्त्री को हे वैद्य ! (परि पाहि) सुरक्षित कर। अर्थात् वैद्य उत्तम उपचार द्वारा स्त्री को दुष्ट पिण्ड के प्रसव से बचावे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवता। उत मन्त्रोक्ता देवताः। १, ३, ४-९,१३, १८, २६ अनुष्टुभः। २ पुरस्ताद् बृहती। १० त्र्यवसाना षट्पदा जगती। ११, १२, १४, १६ पथ्यापंक्तयः। १५ त्र्यवसाना सप्तपदा शक्वरी। १७ त्र्यवसाना सप्तपदा जगती॥
इस भाष्य को एडिट करें