Loading...
ऋग्वेद मण्डल - 10 के सूक्त 39 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 39/ मन्त्र 7
    ऋषिः - घोषा काक्षीवती देवता - अश्विनौ छन्दः - निचृज्जगती स्वरः - निषादः

    यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् । यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथु॒: पुरं॑धये ॥

    स्वर सहित पद पाठ

    यु॒वम् । रथे॑न । वि॒ऽम॒दाय॑ । शु॒न्ध्युव॑म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योष॑णम् । यु॒वम् । हव॑म् । व॒ध्रि॒ऽम॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सुऽसु॑तिम् । च॒क्र॒थुः॒ । पुर॑म्ऽधये ॥


    स्वर रहित मन्त्र

    युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् । युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथु: पुरंधये ॥

    स्वर रहित पद पाठ

    युवम् । रथेन । विऽमदाय । शुन्ध्युवम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषणम् । युवम् । हवम् । वध्रिऽमत्याः । अगच्छतम् । युवम् । सुऽसुतिम् । चक्रथुः । पुरम्ऽधये ॥ १०.३९.७

    ऋग्वेद - मण्डल » 10; सूक्त » 39; मन्त्र » 7
    अष्टक » 7; अध्याय » 8; वर्ग » 16; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (युवम्) हे अध्यापक-उपदेशको ! (पुरुमित्रस्य विमदाय) बहुतों के मित्र ब्रह्मचारी के विशिष्ट हर्ष के सम्पादन के लिए (शुन्ध्युवं योषणां नि-ऊहथुः) पवित्र-गृहस्थ-सम्पर्करहित ब्रह्मचारिणी को नियुक्त करो (युवम्) तुम दोनों (वध्रिमत्याः-हवम्-अगच्छतम्) संयमनी-संयम में रखनेवाली मेखलायुक्त-पूर्णसंयत के प्रार्थनावचन को प्राप्त होओ (युवं पुरन्धये सुषुतिं चक्रथुः) तुम दोनों घर को धारण करनेवाली सुख सन्तान सम्पत्ति हमारे लिए सम्पादित करो ॥७॥

    भावार्थ

    अध्यापक और उपदेशक या अध्यापिका और उपदेशिका अपने शिष्य और शिष्याओं को पूर्ण ब्रह्मचारी और ब्रह्मचारिणी बनाकर दोनों का यथायोग्य विवाहसम्बन्ध नियुक्त-स्थापित करें। उन्हें उत्तम सन्तान सुखसम्पत्ति से युक्त करें ॥७॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (युवम्) हे अश्विनौ ! अध्यापकोपदेशकौ ! युवाम् (पुरुमित्रस्य विमदाय) बहूनां मित्रभूतस्य ब्रह्मचारिणो विशिष्टहर्षसम्पादनाय (शुन्ध्युवं योषणां नि-ऊहथुः) पवित्रां गृहस्थसम्पर्करहितां कुमारीं ब्रह्मचारिणीं नियुक्तां कुरुतम् (युवम्) युवाम् (वध्रिमत्याः हवम्-अगच्छतम्) संयमनीमत्याः पूर्णसंयतायाः प्रार्थनावचनमभिप्रायं वा प्राप्नुतम् (युवं पुरन्धये सुषुतिं चक्रथुः) युवां पुरं गृहं धारयित्र्यां सुखसन्तानसम्पत्तिं कुरुथः ॥७॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    O Ashvins, with your knowledge of body and mind, you join the youthful, bright and intelligent daughter of the widely friendly father with a bright young man for their joy and fulfilment. You listen to the call of the barren woman, treat her, restore her fertility, and she is blest with a child for a joyous home life.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    अध्यापक व उपदेशक किंवा अध्यापिका व उपदेशिका यांनी आपले शिष्य व शिष्यांना पूर्ण ब्रह्मचारी व ब्रह्मचारिणी बनवून दोघांचा विवाह संबंध नियुक्त करावा. त्यांना उत्तम संतान सुखसंपत्ती प्राप्त करण्यायोग्य बनवावे. ॥७॥

    इस भाष्य को एडिट करें
    Top