Loading...
ऋग्वेद मण्डल - 10 के सूक्त 39 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 39/ मन्त्र 14
    ऋषिः - घोषा काक्षीवती देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ॑म् । न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥

    स्वर सहित पद पाठ

    ए॒तम् । वा॒म् । स्तोम॑म् । अ॒श्वि॒नौ॒ । अ॒क॒र्म॒ । अत॑क्षाम । भृग॑वः । न । रथ॑म् । नि । अ॒मृ॒क्षा॒म॒ । योष॑णाम् । न । मर्ये॑ । नित्य॑म् । न । सू॒नुम् । तन॑यम् । दधा॑नाः ॥


    स्वर रहित मन्त्र

    एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् । न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥

    स्वर रहित पद पाठ

    एतम् । वाम् । स्तोमम् । अश्विनौ । अकर्म । अतक्षाम । भृगवः । न । रथम् । नि । अमृक्षाम । योषणाम् । न । मर्ये । नित्यम् । न । सूनुम् । तनयम् । दधानाः ॥ १०.३९.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 39; मन्त्र » 14
    अष्टक » 7; अध्याय » 8; वर्ग » 17; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (अश्विना) हे अश्ववाले-राष्ट्रवाले-राष्ट्र के प्रधान पुरुषों ! (वाम्) तुम दोनों के लिए (एतं स्तोमम्-अकर्म-अतक्षाम) इस प्रशंसनीय आदेश का हम आचरण करते हैं तथा उसके अनुसार अपने को साधते हैं (भृगवः-न रथम्) जैसे भर्जनशील-ज्ञान से दीप्तिमान् तेजस्वी जन अपने रमणस्थान यान को साधते हैं (नि-अमृक्षाम मर्ये न योषणाम्) वर के निमित्त-वर के लिए जैसे वधू को वस्त्र भूषण आदि से संस्कृत करते हैं, ऐसे ही संस्कृत अर्थात् परिशुद्ध जीवन को हम प्रसिद्ध करते हैं (सूनुं तनयं नित्यं न दधानाः) जैसे पुत्र-पौत्र को नित्य धारण करते हुए हम यत्न करते हैं, एवं जीवन को साधते हैं ॥१४॥

    भावार्थ

    अश्ववाले-राष्ट्रवाले राष्ट्रशासक प्रधान पुरुष राजा व मन्त्री के लिए प्रशंसनीय उपहार देना और उनके आदेश का पालन करना चाहिए। तेजस्वी विद्वान् विमान आदि यान बनावें और वस्त्र-भूषण आदि से सुभूषित करके कन्याओं के विवाह की व्यवस्था करें। उत्तम पुत्र-पौत्र गृहस्थ में प्राप्त करें ॥१४॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (अश्विना) अश्विनौ-हे अश्ववन्तौ राष्ट्रवन्तौ राष्ट्रस्य प्रधानपुरुषौ ! अश्वस्य व्याप्तुमर्हस्य राज्यस्य” [ऋ० १।१२१।२ दयानन्दः] (वाम्) युवाभ्याम् (एतं स्तोमम् अकर्म-अतक्षाम) इमं प्रशंसनीयमादेशमाचरामस्तदनुरूपं स्वात्मानं साधयामः (भृगवः न रथम्) यथा भृगवो भर्जनवन्तस्तेजस्विनः स्वकीयरमणस्थानं यानविशेषं वा साधयन्ति तथा (नि-अमृक्षाम मर्ये न योषणाम्) वरनिमित्तं वराय यथा कुमारीं वस्त्रभूषणादिभिः संस्कुर्वन्ति तथा संस्कृतं परिशुद्धं स्तोमं जीवनं प्रसिद्धं कुर्मः (सूनुं तनयं नित्यं न दधानाः) पुत्रं पौत्रं नित्यं धारयन्त इव तमपि धारयामः ॥१४॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Ashvins, complementary twin powers of nature and humanity, this song of adoration we offer in your honour as the divine artists craft and offer the celestial chariot for you, and we have adorned it as we always adorn and prepare a bride for the groom. Blest with children and grand children we abide in life (and depend on you for strength and inspiration in the life cycle day and night, through the seasons, year in and year out).

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    सर्व लोकांनी अश्वयुक्त राष्ट्राचा शासक राजा व मंत्री यांना प्रशंसनीय उपहार देऊन त्यांच्या आदेशाचे पालन केले पाहिजे. तेजस्वी विद्वानांनी विमान इत्यादी यान बनवावे व वस्त्र, भूषण इत्यादींनी सुभुषित करून मुलींच्या विवाहाची व्यवस्था करावी व गृहस्थाश्रमात उत्तम पुत्र व पौत्र उत्पन्न केले पाहिजेत. ॥१४॥

    इस भाष्य को एडिट करें

    बंगाली (1)

    পদার্থ

    সবিতা পশ্চাত্তাৎ সবিতা পুরস্তাৎ সবিতোত্তরাত্তাৎ সবিতাধরাত্তাৎ।।

    সবিতা নঃ সুবতু সর্বতার্তিং সবিতাঃ নো রাসতাং দীর্ঘমায়ুঃ।।১৬।।

    (ঋগ্বেদ ১০।৩৯।১৪)

     

    পদার্থঃ (সবিতা) সমস্ত জগতের উৎপাদক দেব সবিতা (পশ্চাত্তাৎ) পেছনে, (সবিতা পুরস্তাৎ) সবিতা সম্মুখে, (সবিতা উত্তরাত্তাৎ) সবিতা উত্তর দিশায়, (সবিতা অধরাত্তাৎ) সবিতা নিচে ও দক্ষিণ দিশাতেও, সর্বত্র তিনি আমাদের রক্ষা করেন। (সবিতা) সবিতা (নঃ) আমাদের (সর্বতাতিম্) সমস্ত ইষ্ট পদার্থ (সুবতু) দান করেন। (সবিতা) জগৎ পিতা (নঃ) আমাদের (দীর্ঘম্ আয়ুঃ) দীর্ঘ আয়ু (রাসতাম্) প্রদান করেন।

     

    ভাবার্থ

    ভাবার্থঃ জগৎপিতা পরমাত্মা পূর্বে-পশ্চিমে, সম্মুখে-পশ্চাতে, উত্তরে-দক্ষিণে সমস্ত দিশায় ব্যাপ্ত হয়ে আমাদের রক্ষা করেন এবং আমাদের মনোবাঞ্ছিত পদার্থ দিয়ে দীর্ঘ আয়ু প্রদান করেন যা দ্বারা আমরা ধর্ম, অর্থ, কাম ও মোক্ষ এই চার পুরুষার্থকে প্রাপ্ত হয়ে সদা সুখী হই।। ১৬।।

     

    इस भाष्य को एडिट करें
    Top