अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 1
ऋषि: - अथर्वा
देवता - शतौदना (गौः)
छन्दः - त्रिष्टुप्
सूक्तम् - शतौदनागौ सूक्त
82
अघाय॒तामपि॑ नह्या॒ मुखा॑नि स॒पत्ने॑षु॒ वज्र॑मर्पयै॒तम्। इन्द्रे॑ण द॒त्ता प्र॑थ॒मा श॒तौद॑ना भ्रातृव्य॒घ्नी यज॑मानस्य गा॒तुः ॥
स्वर सहित पद पाठअ॒घ॒ऽय॒ताम् । अपि॑ । न॒ह्य॒ । मुखा॑नि । स॒ऽपत्ने॑षु । वज्र॑म् । अ॒र्प॒य॒ । ए॒तम् । इन्द्रे॑ण । द॒त्ता । प्र॒थ॒मा । श॒तऽओ॑दना । भ्रा॒तृ॒व्य॒ऽघ्नी । यज॑मानस्य । गा॒तु: ॥९.१॥
स्वर रहित मन्त्र
अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम्। इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥
स्वर रहित पद पाठअघऽयताम् । अपि । नह्य । मुखानि । सऽपत्नेषु । वज्रम् । अर्पय । एतम् । इन्द्रेण । दत्ता । प्रथमा । शतऽओदना । भ्रातृव्यऽघ्नी । यजमानस्य । गातु: ॥९.१॥
भाष्य भाग
हिन्दी (2)
विषय
वेदवाणी की महिमा का उपदेश।
पदार्थ
[हे वेदवाणी !] (अघायताम्) बुरा चीतनेवालों के (मुखानि) मुखों को (अपि नह्य) बाँध दे, (सपत्नेषु) वैरियों पर (एतम् वज्रम्) इस वज्र को (अर्पय) छोड़। [तू] (इन्द्रेण) परमेश्वर करके (दत्ता) दी हुई, (प्रथमा) पहिली (शतौदना) सैकड़ों प्रकार सींचनेवाली [वेदवाणी] (भ्रातृव्यघ्नी) शत्रु को नाश करनेवाली (यजमानस्य) यजमान [श्रेष्ठकर्म करनेवाले] का (गातुः) मार्ग [है] ॥१॥
भावार्थ
मनुष्यों को योग्य है कि जिस सर्वहितकारिणी वेदवाणी को परमेश्वर ने सृष्टि की आदि में दिया है, उस के द्वारा सुशिक्षित होकर अपने व्यवहारों को सुधारें ॥१॥
टिप्पणी
१−(अघायताम्) अ० १०।४।१०। अघमिच्छताम् (अपि) सर्वथा (नह्य) सांहितिको दीर्घः। बधान (मुखानि) (सपत्नेषु) शत्रुषु (वज्रम्) (अर्पय) क्षिप (एतम्) (इन्द्रेण) परमेश्वरेण (दत्ता) आविष्कृता (प्रथमा) सृष्ट्यादौ जाता (शतौदना) उन्देर्नलोपश्च। उ० २।७६। शत+उन्दी क्लेदने युच्, टाप्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।३४। शतप्रकारेण ओदनः सेचनं यस्याः सा वेदवाणी (भ्रातृव्यघ्नी) शत्रुनाशनी (यजमानस्य) श्रेष्ठकर्मकर्तुः (गातुः) अ० २।३४।२। गाङ् गतौ-तु। मार्गः ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Shataudana Cow
Meaning
O divine Mother, shut the mouths of sinners and criminals. Upon the adversaries, strike this thunderbolt. Mother gift of Indra’s, first giver of a hundred nourishments, is the destroyer of enemies and a guide for the yajamana in his journey through life.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal