Loading...
अथर्ववेद के काण्ड - 10 के सूक्त 8 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 44
    ऋषि: - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
    78

    अ॑का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑। तमे॒व वि॒द्वान्न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम् ॥

    स्वर सहित पद पाठ

    अ॒का॒म: । धीर॑: । अ॒मृत॑: । स्व॒य॒म्ऽभू: । रसे॑न । तृ॒प्त: । न । कुत॑:। च॒न । ऊन॑: । तम् । ए॒व । वि॒द्वान् । न । बि॒भा॒य॒ । मृ॒त्यो: । आ॒त्मान॑म् । धीर॑म् । अ॒जर॑म् । युवा॑नम् ॥८.४४॥


    स्वर रहित मन्त्र

    अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः। तमेव विद्वान्न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥

    स्वर रहित पद पाठ

    अकाम: । धीर: । अमृत: । स्वयम्ऽभू: । रसेन । तृप्त: । न । कुत:। चन । ऊन: । तम् । एव । विद्वान् । न । बिभाय । मृत्यो: । आत्मानम् । धीरम् । अजरम् । युवानम् ॥८.४४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 44
    Acknowledgment

    हिन्दी (2)

    विषय

    परमात्मा और जीवात्मा के स्वरूप का उपदेश।

    पदार्थ

    (अकामः) निष्काम, (धीरः) धीर [धैर्यवान्] (अमृतः) अमर, (स्वयंभूः) अपने आप वर्तमान वा उत्पन्न, (रसेन) रस [वीर्य वा पराक्रम] से (तृप्तः) तृप्त अर्थात् परिपूर्ण [परमात्मा] (कुतः चन) कहीं से भी (ऊनः) न्यून (न) नहीं है। (तम् एव) उस ही (धीरम्) धीर [बुद्धिमान्], (अजरम्) अजर [अक्षय], (युवानम्) युवा [महाबली] (आत्मानम्) आत्मा [परमात्मा] को (विद्वान्) जानता हुआ पुरुष (मृत्योः) मृत्यु [मरण वा दुःख] से (न) नहीं (बिभाय) डरा है ॥४४॥

    भावार्थ

    जो मनुष्य निष्काम, बुद्धिमान्, धैर्यवान् आदि गुण विशिष्ट परमात्मा को जान लेते हैं, वे परोपकारी धीर वीर पुरुष मृत्यु वा विपत्ति से निर्भय होकर आनन्द भोगते हैं ॥४४॥ इति चतुर्थोऽनुवाकः ॥

    टिप्पणी

    ४४−(अकामः) निष्कामः। स्वप्रयोजनत्यागी (धीरः) अ० २।३५।३। धीरो धीमान्-निरु० ३।१२। धीराः प्रज्ञावन्तो ध्यानवन्तः-निरु० ४।१०। धैर्यवान्। मेधावी (अमृतः) अमरः (स्वयम्भूः) स्वयम्+भू-क्विप्। स्वयं वर्तमानः। स्वयमुत्पन्नः (रसेन) वीर्येण। पराक्रमेण (तृप्तः) सन्तुष्टः। परिपूर्णः (न) निषेधे (कुतः) (चन) अपि (ऊनः) हीनः (तम्) (एव) (विद्वान्) जानन् पुरुषः (न) निषेधे (बिभाय) भयं प्राप (मृत्योः) मरणात् (आत्मानम्) परमात्मानम् (धीरम्) धीमन्तम् (अजरम्) अक्षयम् (युवानम्) महाबलिनम् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Shataudana Cow

    Meaning

    Beyond desire, constantly calm and resolute, immortal, self-existent, is all-supreme, self-blest with the beauty and sweetness of his own creation, Brhad- Brahma no-way wanting or imperfect. Having realised and attained to that constant, unaging, eternally young and ever new Suprer-Soul, the sagely scholar, self- realised, never fears death. This is a hymn to the divine Mother that sustains her children with material, intellectual and spiritual food for survival and progress without, of course, ruling out ‘the cow’. ‘The Cow’ is a metaphor for the divine Cow: the earth, sunlight, Prakrti itself, Veda-vani and others and their gifts.

    Top