Loading...
अथर्ववेद के काण्ड - 10 के सूक्त 8 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 8/ मन्त्र 33
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
    30

    अ॑पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्। वद॑न्ती॒र्यत्र॒ गच्छ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत् ॥

    स्वर सहित पद पाठ

    अ॒पू॒र्वेण॑ । इ॒षि॒ता: । वाच॑: । ता: । व॒द॒न्ति॒ । ता: । व॒द॒न्ति॒ । य॒था॒ऽय॒थम् । वद॑न्ती: । यत्र॑ । गच्छ॑न्ति । तत् । आ॒हु॒: । ब्रा॒ह्म॑णम् । म॒हत् ॥८.३३॥


    स्वर रहित मन्त्र

    अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम्। वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत् ॥

    स्वर रहित पद पाठ

    अपूर्वेण । इषिता: । वाच: । ता: । वदन्ति । ता: । वदन्ति । यथाऽयथम् । वदन्ती: । यत्र । गच्छन्ति । तत् । आहु: । ब्राह्मणम् । महत् ॥८.३३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 33
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्मा और जीवात्मा के स्वरूप का उपदेश।

    पदार्थ

    (अपूर्वेण) अपूर्व [कारणरहित परमात्मा करके] (इषिताः) भेजी हुई (ताः) वे (वाचः) वाचाएँ (यथायथम्) जैसे का तैसा (वदन्ति) बोलती हैं। (वदन्तीः) बोलती हुई वे [वाचाएँ] (यत्र) जहाँ (गच्छन्ति) पहुँचती हैं, (तत्) उसको (महत्) बड़ा (ब्राह्मणम्) ब्रह्मज्ञान (आहुः) वे [विद्वान्] बताते हैं ॥३३॥

    भावार्थ

    कारणशून्य परमात्मा ने वेद द्वारा सत्य धर्म का उपदेश किया है, और वे वेदवाणी परमात्मा का ही यथावत् ज्ञान जनाती हैं ॥३३॥

    टिप्पणी

    ३३−(अपूर्वेण) कारणशून्येन परमात्मा (इषिताः) प्रेरिताः (वाचः) वेदवाण्यः (ताः) प्रसिद्धाः (वदन्ति) कथयन्ति (यथायथम्) यथार्थम् (वदन्तीः) ज्ञापयन्तीः (यत्र) (गच्छन्ति) प्राप्नुवन्ति (तत्) (आहुः) ब्रुवन्ति (ब्राह्मणम्) म० २०। ब्रह्मज्ञानम् (महत्) बहु ॥

    इंग्लिश (1)

    Subject

    Jyeshtha Brahma

    Meaning

    Words inspired and revealed by ancient, eternal, unprecedented Brahma speak of Divinity and its powers and infinite potential as they are. And speaking, expressive and meaningful, where they ultimately retire, that they say is Supreme Brahma, highest of all.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३३−(अपूर्वेण) कारणशून्येन परमात्मा (इषिताः) प्रेरिताः (वाचः) वेदवाण्यः (ताः) प्रसिद्धाः (वदन्ति) कथयन्ति (यथायथम्) यथार्थम् (वदन्तीः) ज्ञापयन्तीः (यत्र) (गच्छन्ति) प्राप्नुवन्ति (तत्) (आहुः) ब्रुवन्ति (ब्राह्मणम्) म० २०। ब्रह्मज्ञानम् (महत्) बहु ॥

    Top