अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 10
जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान्व॒शा। तस्मा॑द्ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम् ॥
स्वर सहित पद पाठजाय॑माना: । अ॒भि । जा॒य॒ते॒ । दे॒वान् । सऽब्रा॑ह्मणान् । व॒शा । तस्मा॑त् । ब्र॒ह्मऽभ्य॑: । देया॑ । ए॒षा । तत् । आ॒हु॒: । स्वस्य॑ । गोप॑नम् ॥४.१०॥
स्वर रहित मन्त्र
जायमानाभि जायते देवान्त्सब्राह्मणान्वशा। तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥
स्वर रहित पद पाठजायमाना: । अभि । जायते । देवान् । सऽब्राह्मणान् । वशा । तस्मात् । ब्रह्मऽभ्य: । देया । एषा । तत् । आहु: । स्वस्य । गोपनम् ॥४.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 10
Translation -
The Vasha (cow) in its very inception is meant (by its milk, ghee and milky preparations) for Yajna Devas, learned men inclusive of the priests and masters of the Vedas. Therefore it is to be given to them (priest etc). This they call their preserved wealth