अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 17
य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्। उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः ॥
स्वर सहित पद पाठय: । ए॒ना॒म् । अव॑शाम् । आह॑ । दे॒वाना॑म् । निऽहि॑तम् । नि॒ऽधिम् । उ॒भौ । तस्मै॑ । भ॒वा॒श॒र्वौ । प॒रि॒ऽक्रम्य॑ । इषु॑म् । अ॒स्य॒त॒: ॥४.१७॥
स्वर रहित मन्त्र
य एनामवशामाह देवानां निहितं निधिम्। उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥
स्वर रहित पद पाठय: । एनाम् । अवशाम् । आह । देवानाम् । निऽहितम् । निऽधिम् । उभौ । तस्मै । भवाशर्वौ । परिऽक्रम्य । इषुम् । अस्यत: ॥४.१७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 17
Translation -
Bhava and Sharva (two forceful powers of fire) both moving round him shoot their shafts at him who calls Vasha and Avasha the cow not to be given, which is a preserved treasure of the Devas.