Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 7
    सूक्त - कश्यपः देवता - वशा छन्दः - भुरिगनुष्टुप् सूक्तम् - वशा गौ सूक्त

    यद॑स्याः॒ कस्मै॑ चि॒द्भोगा॑य॒ बाला॒न्कश्चि॑त्प्रकृ॒न्तति॑। ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑ ॥

    स्वर सहित पद पाठ

    यत्। अ॒स्या॒: । कस्मै॑ । चि॒त् । भोगा॑य । बाला॑न् । क: । चि॒त् । प्र॒ऽकृ॒न्तति॑ । तत॑: । कि॒शो॒रा: । म्रि॒य॒न्ते॒ । व॒त्सान्। च॒ । घातु॑क: । वृक॑: ॥४.७॥


    स्वर रहित मन्त्र

    यदस्याः कस्मै चिद्भोगाय बालान्कश्चित्प्रकृन्तति। ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥

    स्वर रहित पद पाठ

    यत्। अस्या: । कस्मै । चित् । भोगाय । बालान् । क: । चित् । प्रऽकृन्तति । तत: । किशोरा: । म्रियन्ते । वत्सान्। च । घातुक: । वृक: ॥४.७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 7

    Translation -
    Who soever for the beauty or advantage of any one cut and applies the long hair of her tail, his youthful children die (as the consequence of this act) and wolf kills the children.

    इस भाष्य को एडिट करें
    Top