अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 47
त्रीणि॒ वै व॑शाजा॒तानि॑ विलि॒प्ती सू॒तव॑शा व॒शा। ताः प्र य॑च्छेद्ब्र॒ह्मभ्यः॒ सोना॑व्र॒स्कः प्र॒जाप॑तौ ॥
स्वर सहित पद पाठत्रीणि॑ । वै । व॒शा॒ऽजा॒तानि॑ । वि॒ऽलि॒प्ती । सू॒तऽव॑शा। व॒शा । ता: । प्र । य॒च्छे॒त् । ब्र॒ह्मऽभ्य॑: । स: । अ॒ना॒व्र॒स्क: । प्र॒जाऽप॑तौ ॥४.४७॥
स्वर रहित मन्त्र
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा। ताः प्र यच्छेद्ब्रह्मभ्यः सोनाव्रस्कः प्रजापतौ ॥
स्वर रहित पद पाठत्रीणि । वै । वशाऽजातानि । विऽलिप्ती । सूतऽवशा। वशा । ता: । प्र । यच्छेत् । ब्रह्मऽभ्य: । स: । अनाव्रस्क: । प्रजाऽपतौ ॥४.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 47
Translation -
These are three kinds of cows- Vilipti, one yielding more ghee, Sutavasha, one which produces vasha; Vasha, one which is controllable. He who gives these cows to Brahmanas become unsacrilegious before the Lord of creation.