अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 19
दु॑रद॒भ्नैन॒मा श॑ये याचि॒तां च॒ न दित्स॑ति। नास्मै॒ कामाः॒ समृ॑ध्यन्ते॒ यामद॑त्त्वा॒ चिकी॑र्षति ॥
स्वर सहित पद पाठदु॒र॒द॒भ्ना । ए॒न॒म् । आ । श॒ये॒ । या॒चि॒ताम् । च॒ । न । दित्स॑ति । न । अ॒स्मै॒ । कामा॑: । सम । ऋ॒ध्य॒न्ते॒ । याम् । अद॑त्वा । चिकी॑र्षति ॥४.१९॥
स्वर रहित मन्त्र
दुरदभ्नैनमा शये याचितां च न दित्सति। नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥
स्वर रहित पद पाठदुरदभ्ना । एनम् । आ । शये । याचिताम् । च । न । दित्सति । न । अस्मै । कामा: । सम । ऋध्यन्ते । याम् । अदत्वा । चिकीर्षति ॥४.१९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 19
Translation -
If the master of the cow does not give her to Brahmana who begs for her, the cow remains with him uncontrolled. All the wishes and hopes which he cherishes by with holding this cow are in vain.