अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 48
ए॒तद्वो॑ ब्राह्मणा ह॒विरिति॑ मन्वीत याचि॒तः। व॒शां चेदे॑नं॒ याचे॑यु॒र्या भी॒माद॑दुषो गृ॒हे ॥
स्वर सहित पद पाठए॒तत् । व॒: । ब्रा॒ह्म॒णा॒: । ह॒वि: । इति॑ । म॒न्वी॒त॒ । या॒चि॒त: । व॒शाम्। च॒ । इत् । ए॒न॒म् । याचे॑यु: । या । भी॒मा । अद॑दुष: । गृ॒हे॥४.४८॥
स्वर रहित मन्त्र
एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः। वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥
स्वर रहित पद पाठएतत् । व: । ब्राह्मणा: । हवि: । इति । मन्वीत । याचित: । वशाम्। च । इत् । एनम् । याचेयु: । या । भीमा । अददुष: । गृहे॥४.४८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 48
Translation -
If Brahmanas ask for that fierce cow which remains in the house of him who does not give her, he on being asked for thinks like thus: O Brahmanas this is your gift.