अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 33
व॒शा मा॒ता रा॑ज॒न्यस्य॒ तथा॒ संभू॑तमग्र॒शः। तस्या॑ आहु॒रन॑र्पणं॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑ ॥
स्वर सहित पद पाठव॒शा । मा॒ता । रा॒ज॒न्य᳡स्य । तथा॑ । सम्ऽभू॑तम् । अ॒ग्र॒ऽश: । तस्या॑: । आ॒हु॒: । अन॑र्पणम् । यत् । ब्र॒ह्मऽभ्य॑: । प्र॒ऽदी॒यते॑ ॥४.३३॥
स्वर रहित मन्त्र
वशा माता राजन्यस्य तथा संभूतमग्रशः। तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥
स्वर रहित पद पाठवशा । माता । राजन्यस्य । तथा । सम्ऽभूतम् । अग्रऽश: । तस्या: । आहु: । अनर्पणम् । यत् । ब्रह्मऽभ्य: । प्रऽदीयते ॥४.३३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 33
Translation -
Vasha is the mother of Rajanya, the man of warrior community and this a decided priority. The cow to be given to Brahmanas, if given to them is not treated to be a gift, say the learned men (as it is indeed the property of Brahmanas).