अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 34
यथाज्यं॒ प्रगृ॑हीतमालु॒म्पेत्स्रु॒चो अ॒ग्नये॑। ए॒वा ह॑ ब्र॒ह्मभ्यो॑ व॒शाम॒ग्नय॒ आ वृ॑श्च॒तेऽद॑दत् ॥
स्वर सहित पद पाठयथा॑ । आज्य॑म् । प्रऽगृ॑हीतम् । आ॒ऽलु॒म्पेत् । स्रु॒च: । अ॒ग्नये॑ । ए॒व । ह॒ । ब्र॒ह्मऽभ्य॑: । व॒शाम् । अ॒ग्नये॑ । आ। वृ॒श्च॒ते॒ । अद॑दत् ॥४.३४॥
स्वर रहित मन्त्र
यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये। एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत् ॥
स्वर रहित पद पाठयथा । आज्यम् । प्रऽगृहीतम् । आऽलुम्पेत् । स्रुच: । अग्नये । एव । ह । ब्रह्मऽभ्य: । वशाम् । अग्नये । आ। वृश्चते । अददत् ॥४.३४॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 34
Translation -
As a man (Yajamana) instead of offering the oblation of ghee held in spoon assigned for Agni makes it fall outside and consequently becomes in fringer of the right of Agni, so the man who dies not give cow to Brahmanas in fringes the rights owned by them.