Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 20
    सूक्त - कश्यपः देवता - वशा छन्दः - विराडनुष्टुप् सूक्तम् - वशा गौ सूक्त

    दे॒वा व॒शाम॑याच॒न्मुखं॑ कृ॒त्वा ब्राह्म॑णम्। तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येति॒ मानु॑षः ॥

    स्वर सहित पद पाठ

    दे॒वा: । व॒शाम् । अ॒या॒च॒न् । मुख॑म् । कृ॒त्वा । ब्राह्म॑णम् । तेषा॑म् । सर्वे॑षाम् । अद॑दत् । हेड॑म् । नि । ए॒ति॒ । मानु॑ष: ॥४.२०॥


    स्वर रहित मन्त्र

    देवा वशामयाचन्मुखं कृत्वा ब्राह्मणम्। तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥

    स्वर रहित पद पाठ

    देवा: । वशाम् । अयाचन् । मुखम् । कृत्वा । ब्राह्मणम् । तेषाम् । सर्वेषाम् । अददत् । हेडम् । नि । एति । मानुष: ॥४.२०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 20

    Translation -
    The learned man (as the men-devas of Yajna who desires Dakshina and the Deva of the Yajna who accepts only oblations) beg cow making Brahman, the vedic priest as their mouth. The man who does not give gift become the subject of the wrath of all of them (as his deed is sacrilegious).

    इस भाष्य को एडिट करें
    Top