Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 32
    सूक्त - कश्यपः देवता - वशा छन्दः - उष्ण्ग्बृहतीगर्भा सूक्तम् - वशा गौ सूक्त

    स्व॑धाका॒रेण॑ पि॒तृभ्यो॑ य॒ज्ञेन॑ दे॒वता॑भ्यः। दाने॑न राज॒न्यो व॒शाया॑ मा॒तुर्हेडं॒ न ग॑च्छति ॥

    स्वर सहित पद पाठ

    स्व॒धा॒ऽका॒रेण॑ । पि॒तृऽभ्य॑: । य॒ज्ञेन॑ । दे॒वता॑भ्य: । दाने॑न । रा॒ज॒न्य᳡: । व॒शाया॑: । मा॒तु: । हेड॑म् । न । ग॒च्छ॒ति॒ ॥४.३२॥


    स्वर रहित मन्त्र

    स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः। दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥

    स्वर रहित पद पाठ

    स्वधाऽकारेण । पितृऽभ्य: । यज्ञेन । देवताभ्य: । दानेन । राजन्य: । वशाया: । मातु: । हेडम् । न । गच्छति ॥४.३२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 32

    Translation -
    The Rajanya, Prince, by making provision for living fathers and mothers of the people, by performance of yajnas for the natural and supra natural forces and by munificence, does not incur the wrath and curse of the mother of vasha.

    इस भाष्य को एडिट करें
    Top