अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 38
यो वे॒हतं॒ मन्य॑मानो॒ऽमा च॒ पच॑ते व॒शाम्। अप्य॑स्य पु॒त्रान्पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ॥
स्वर सहित पद पाठय: । वे॒हत॑म् । मन्य॑मान: । अ॒मा । च॒ । पच॑ते । व॒शाम् । अपि॑ । अ॒स्य॒ । पु॒त्रान् । पौत्रा॑न्। च॒ । या॒चय॑ते । बृह॒स्पति॑: ॥४.३८॥
स्वर रहित मन्त्र
यो वेहतं मन्यमानोऽमा च पचते वशाम्। अप्यस्य पुत्रान्पौत्रांश्च याचयते बृहस्पतिः ॥
स्वर रहित पद पाठय: । वेहतम् । मन्यमान: । अमा । च । पचते । वशाम् । अपि । अस्य । पुत्रान् । पौत्रान्। च । याचयते । बृहस्पति: ॥४.३८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 38
Translation -
The Supreme Being compels for beggary in life the sons and grandsons of the men who knowing Vasha as barren keeps her cry and frown in his home.