अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - परोष्णिक्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । सर्वे॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१३॥
स्वर रहित मन्त्र
यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः। स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । सर्वे । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 13
भाषार्थ -
(यस्य अङ्गे) जिस के अङ्ग में (सर्वे) सब (त्रयस्त्रिंशत् देवाः) ३३ देव (समाहिताः) इकट्ठे हो कर स्थित है (तम्) उसे (स्कम्भम् ब्रूहि) तू स्कम्भ कह (कतमः, स्वित् एव सः) अर्थ देखो मन्त्र (४)।
टिप्पणी -
[३३ देवताओं के सम्बन्ध में कहा है कि इन्हें "एके” कोई ही ब्रह्म वेत्ता जानते हैं (अथर्व० ७।२७)। यजुर्वेद ७।१९ में कहा है कि "देवा दिवि एकादश स्थ, पृथिव्याम् एकादश स्थ, अप्सुक्षितः एकादश स्थ"। इस से ज्ञात होता है कि ३३ देवताओं में ११ तो द्युलोकस्थ हैं, ११ पृथिवीस्थ हैं, और ११ अप्सु अर्थात् अन्तरिक्ष में स्थित है। "आपः अन्तरिक्षनाम" (निघं० १।३)। बृहदारण्यकोपनिषद् में कहा है कि "कतमे ते त्रयस्त्रिंशदिति, अष्टौ वसवः एकादश रुद्राः, द्वादशादित्याः, ते एकत्रिंशत्, इन्द्रश्च प्रजापतिश्च त्रयस्त्रिंशौ इति" (अध्याय ३, ब्राह्मण ९, काण्डिका ३)। अर्थात् ८ वसु, ११ रुद्र, १२ आादित्य, १ इन्द्र, १ प्रजापति-ये ३३ देव हैं। सम्भवतः रुद्र से विद्युत्, और प्रजापति से मेघ अभिप्रेत हो। क्योंकि ३३ देवों को प्रकृतिजन्य कहा है (अङ्गे गात्रा) (अथर्व० ७।२७)]।