अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 32
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्। दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठयस्य॑ । भूमि॑: । प्र॒ऽमा । अ॒न्तरि॑क्षम् । उ॒त । उ॒दर॑म् । दिव॑म् । य: । च॒क्रे । मू॒र्धान॑म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३२॥
स्वर रहित मन्त्र
यस्य भूमिः प्रमान्तरिक्षमुतोदरम्। दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठयस्य । भूमि: । प्रऽमा । अन्तरिक्षम् । उत । उदरम् । दिवम् । य: । चक्रे । मूर्धानम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३२॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 32
भाषार्थ -
(भूमिः) भूमि (यस्प) जिस का (प्रमा) यथार्थज्ञान का साधन पादस्थानी है [यजु० ३१।१३], (उत) और (अन्तरिक्षम्) अन्तरिक्ष (उदरम्) उदरस्थानी है। (यः) जिस ने (मूर्धानम्) मूर्धा को (दिवम्) द्युलोक (चक्रे) किया है, (तस्मै ज्येष्ठाय ब्रह्मणे) उस सर्वोत्कृष्ट ब्रह्म के लिये (नमः) नमस्कार हो।