अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥
स्वर सहित पद पाठकस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । भूमि॑: । अ॒स्य॒ । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । अ॒न्तरि॑क्षम् । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । आऽहि॑ता । द्यौ: । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । उत्ऽत॑रम् । दि॒व: ॥७.३॥
स्वर रहित मन्त्र
कस्मिन्नङ्गे तिष्ठति भूमिरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्षम्। कस्मिन्नङ्गे तिष्ठत्याहिता द्यौः कस्मिन्नङ्गे तिष्ठत्युत्तरं दिवः ॥
स्वर रहित पद पाठकस्मिन् । अङ्गे । तिष्ठति । भूमि: । अस्य । कस्मिन् । अङ्गे । तिष्ठति । अन्तरिक्षम् । कस्मिन् । अङ्गे । तिष्ठति । आऽहिता । द्यौ: । कस्मिन् । अङ्गे । तिष्ठति । उत्ऽतरम् । दिव: ॥७.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 3
भाषार्थ -
(अस्य) इस के (कस्मिन् अङ्गे) किस अङ्ग या सामर्थ्य में (भूमिः तिष्ठति) भूमि स्थित है, (कस्मिन् अङ्गे) किस अङ्ग या सामर्थ्य में (अन्तरिक्षम् तिष्ठति) अन्तरिक्ष स्थित है। (कस्मिन् अङ्गे) किस अङ्ग या सामर्थ्य में (आहिता द्यौः) जड़ा हुआ द्युलोक (तिष्ठति) स्थित है, (कस्मिन् अङ्गे) किस अङ्ग या सामर्थ्य में (दिवः) द्युलोक से (उत्तरम्) ऊपर का भाग (तिष्ठति) स्थित है१।
टिप्पणी -
[उत्तरम्ः= "येन द्यौरुग्रा पृथिवी च दृढा, येन स्वः स्तभितं येन नाकः। यो अन्तरिक्षे रजसो विमानः, कस्मै देवाय हविषा विधेम" (यजु० ३२।६) में द्यौः, पृथिवी, स्वः, नाकः, अन्तरिक्षम् - ये ५ लोक कहे हैं। "दिवः उत्तरम्" में "उत्तरम्" द्वारा "स्वः और नाकः" प्रतीत होते हैं। नाक में "साध्यदेव" वास करते हैं (यजु० ३१।१६)]। [१. भूमि आदि आकाश में निराधार कैसे स्थित है— अतः आश्चर्य में प्रश्नकर्ता, निज मन में प्रश्न करता है।]