अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 18
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । शिर॑: । वै॒श्वा॒न॒र: । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । अङ्गा॑नि । यस्य॑ । या॒तव॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१८॥
स्वर रहित मन्त्र
यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन्। अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । शिर: । वैश्वानर: । चक्षु: । अङ्गिरस: । अभवन् । अङ्गानि । यस्य । यातव: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 18
भाषार्थ -
(वैश्वानरः) सूर्य (यस्य) जिसका (शिरः) सिर है, (अङ्गिरसः) तथा सूर्य की रश्मियां (चक्षुः) आंख की रश्मियां (अभवन्) हुई हैं। (यातवः) द्युलोक के गतिमान् चन्द्र, नक्षत्र, तारा आदि (यस्य) जिस के (अङ्गानि) अंग हैं, (तम्) उसे (स्कम्भम्) स्कम्भ (ब्रूहि) तू कह, (कतमः, स्वित्, एव, सः) अर्थ देखो (मन्त्र ४)।.
टिप्पणी -
[यातवः (अथर्व० १३। सुक्त ४। पर्याय ३ मन्त्र ६ (२७)। परमेश्वर को पुरुष कल्पित कर के उस के अङ्गों की कल्पना की गई है, यह जताने के लिये कि जैसे मानुष-पुरुष के अङ्गों में प्रेरणा जीवात्मा द्वारा होती है, वैसे ब्रह्माण्ड में भी प्रेरणा महानात्मा द्वारा हो रही है]।