अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 2
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥
स्वर सहित पद पाठकस्मा॑त् । अङ्गा॑त् । दी॒प्य॒ते॒ । अ॒ग्नि: । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मी॒ते॒ । अधि॑ । च॒न्द्रमा॑: । म॒ह: । स्क॒म्भस्य॑ । मिमा॑न: । अङ्ग॑म् ॥७.२॥
स्वर रहित मन्त्र
कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्वा। कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥
स्वर रहित पद पाठकस्मात् । अङ्गात् । दीप्यते । अग्नि: । अस्य । कस्मात् । अङ्गात् । पवते । मातरिश्वा । कस्मात् । अङ्गात् । वि । मिमीते । अधि । चन्द्रमा: । मह: । स्कम्भस्य । मिमान: । अङ्गम् ॥७.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 2
भाषार्थ -
(अस्य) इसके (कस्मात् अङ्गात्) किस अङ्ग या सामर्थ्य से (अग्निः दीप्यते) अग्नि प्रदीप्त होती है, (कस्मात् अङ्गात्) किस अङ्ग या सामर्थ्य से (मातरिश्वा) अन्तरिक्षस्थ वायु (पवते) गति करती है। (कस्मात् अङ्गात्) किस अङ्ग या सामर्थ्य से (चन्द्रमाः) चन्द्रमा (अधि विमिमीते) मापता है, (महः स्कम्भस्य) महा-स्कम्भ के (मिमानः अङ्गम्) अङ्ग या सामर्थ्य को मापता हुआ।
टिप्पणी -
[चन्द्रमा पश्चिम दिशा से उदित होता है, और प्रतिरात्रि पूर्वदिशा की ओर क्रमशः बढ़ता जाता है, मानो वह क्रमशः आगे-आगे बढ़ता हुआ स्कम्भ की महत्ता को मापता है। "मातरिश्वा = मातरि अन्तरिक्षे श्वसिति, मातरि आश्वनितीति वा, वायुः" (निरुक्त ७।७।२६), मातरिश्वा वायु है, जो कि मातृरूप अन्तरिक्ष में श्वास-प्रश्वास की क्रिया कर रहीं है, या श्वास-प्रश्वास कराती है, अथवा मातृरूप अन्तरिक्ष में "आशु" शीघ्र, "अनिति" प्राणप्रदा हो रही है "अन् प्राणने" (आदादिः)। अथवा मातरिश्वा= मातरि + श्वा (श्वि= टुओश्वि 'गतिवृद्ध्योः, भ्वादिः), जो अन्तरिक्ष में गति करती है, और प्रवृद्ध होती है वह, वायु। अन्तरिक्ष को माता कहा है, क्योंकि अन्तरिक्ष में मेघ आदि का निर्माण होता है]।