अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 15
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते। स॑मु॒द्रो यस्य॑ ना॒ड्यः पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । अ॒मृत॑म् । च॒ । मृ॒त्यु: । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्र: । यस्य॑ । ना॒ड्य᳡: । पुरु॑षे । अधि॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१५॥
स्वर रहित मन्त्र
यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते। समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । अमृतम् । च । मृत्यु: । च । पुरुषे । अधि । समाहिते इति सम्ऽआहिते । समुद्र: । यस्य । नाड्य: । पुरुषे । अधि । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 15
भाषार्थ -
(यत्र पुरुष, अधि) जिस परमेश्वर-पुरुष में (अमृतम्, च) मोक्ष और (मृत्युः च) जन्म-मरण की व्यवस्था (समाहिते) स्थित है (समुद्रः) [नदियों समेत] समुद्र (यस्य) जिस का (नाड्यः) नाडीसंस्थान है, जो कि (पुरुषे अधि) परमेश्वर पुरुष में (समाहिताः) स्थित है, (तम्) उसे (स्कम्भम्) स्कम्भ (ब्रूहि) तू कह। (कतमः स्वित्, एव, सः) अर्थ देखो (मन्त्र ४)।
टिप्पणी -
[पुरुषे = परमेश्वर-पुरुष, जो कि ब्रह्मपुर में निवास करता है, (अथर्व० १०/२/२८)। परमेश्वर पुरुष अमृतत्व अर्थात् मोक्ष का भी ईशान है, यथा "उतामृतत्वस्येशानः" (यजु० ३१।२)। नाड्यः = नाडीसंस्थान अर्थात् मानुष-शरीरस्थ रक्त-वाहिनी नाडियां। वेद में हृदय को 'समुद्र" भी कहते हैं। अतः "समुद्रः" में एक वचन, और "नाड्यः" में बहुवचन के प्रयोगों द्वारा हृदय और रक्तवाहिनी-नाडियां अभिप्रेत हैं। पृथिवीस्थ समुद्र-और-नदियां, मानुष-शरीरस्थ हृदय-और-नाडियां रूप कही है। स्कम्भ को पुरुष कहा है। अतः पृथिवीस्थ समुद्र और नदियों को, मानुष-पुरुष स्थित समुद्र और नाडियां रूप कहा है]